________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SACROCOCCASIOCHACHAR
व्याख्या-सन्तानस्तु 'तुः पुनरर्थे 'सन्तान:' कार्यकारणभावक्रमेण निरन्तरोपजायमानो ज्ञानप्रवाहः, स पुनरवस्तु विचारासहलादविचारितरमणीयः, तथा झधिकृतसन्तानः सन्तानिभ्यो ज्ञानक्षणेभ्यो व्यतिरिक्तोऽव्यतिरिक्तो वा स्यात्, यद्यव्यतिरिक्तस्तदा सन्तानिनो ज्ञानक्षणा एव सन्तानः, तथा च विज्ञानक्षणपक्षोक्त एव दोषः, अथ व्यतिरिक्तस्तदापि किं वस्तु सन् तदितरो |वा, यदापि वस्तु सन् तदापि किं चेतनोऽचेतनो वा, यदि तावत्सन्तानिभ्यो व्यतिरिक्तो वस्तु सन् चेतन इति पक्षस्तदा नामान्तरेणात्माऽभ्युपेतः स्यात् , कथंचिज्ज्ञानव्यतिरिक्तस्य वस्तुसतश्चेतनस्यैवासाभिरप्यात्मतयोपगमात्, अथ व्यतिरिक्तो वस्तुसनचेतन इति पक्षस्तत्र सूत्रकार एवाग्रिमपादेनोत्तरं वक्ष्यति, अथ व्यतिरिक्तोऽवस्तुसन्निति पक्षस्तदा अवस्तुसतः सन्तानस्य वन्ध्यासुतज्ञानसन्तानायमानदेन कर्तृखभोक्तखानुपपत्तिः, तदिदमुक्तं 'संताणो उ अवत्थूति ॥ साम्प्रतं यदुक्तं मूत्रकार एवोत्तरं वक्ष्यतीति तदाह-अचेतनाच सन्तानाद्वस्तुसतोऽपि सकाशात् 'च' समुच्चये 'चेतनं जन्मान्तरभाविज्ञानं, | भोक्तृ उपजायत इति शेषः, अयमर्थः-इह जन्मभाविनोऽचेतनात् ज्ञानसन्तानात्कर्मकर्तुः प्रेत्यभावी ज्ञानसन्तानः फलोपभोकोत्पद्यते, इह च कर्तृभोक्तृसन्तानस्यैकवेऽपि जन्मद्वयभाविकर्तृवभोत्तृखोपाधिद्वयापेक्षया पञ्चम्या भेद उक्तस्ततश्चाचेतनाचेतनं जायत इति 'अयुक्तम्' अनुपपन्न, तदाहि घटादपि भोक्तृचेतनोत्पादप्रसङ्गात् , ननु मा भूदचेतनस्य सन्तानस्य वस्तुसतोऽपि जन्मान्तरभाविभोत्तृज्ञानं प्रत्युपादानतया हेतुखं सहकारितया तु भविष्यतीति चेत् तत्राह-'युज्यते' उपपद्यते 'सहकारिख' निमित्तकारणलं 'नूनम्' अवश्यम्भावेन उपादानरूपखे' उपादानकारणखे सति किश्चित्कार्य प्रत्युपादानकारणमेव सन् भावकार्यान्तरं प्रति निमित्तकारणं भवति, तथा हि क्षितिजलानिलतेजोबीजलक्षणात् पुञ्जात् प्राग्भाविनः समर्थादुत्तरोत्तरः क्षितिजला
For Private and Personal Use Only