SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी ॥५४॥ SADSOMANSAR क्रियाऽप्यसमूह एव, आस्तामंशुकाश्चलवन्दनकदापनचैत्यवासाद्यसत्पक्षसाधिकायुक्तिरसग्रह इत्यपिशब्दार्थः, तदेवं वास्तव एव द बृहद्भत्ति मिथ्याभिनिवेशोपशम सम्यक्त्वलिङ्गमिति प्रत्यपादि, यस्तु पूजाद्यर्थतया तदाभासः स बाष्प इव वह्नने तल्लिङ्गमित्याह, जनर १लि. जनार्थ पुनरेते हि शुद्धसिद्धान्तकथनसम्यक्रियाकषायोपशपतपःस्वाध्यायादिदर्शनेन तुष्टा अस्मद्वाञ्छितं वस्त्रपानानादिकं पूरयन्ति, अतो मा भूत्तत्वं किंचित्कि नस्तेनेत्याशयेन लोकमनस्तोषणप्रयोजनः प्रशमः बहिवृत्त्या मिथ्याभिनिवेशोपशमव्यञ्जकासद्हव्यपगम इत्यर्थः, 'न भवति' न जायते सम्यक्त्वगमकः 'तुः पुनरर्थो योजित एव सम्यग्दर्शनस्यानुमापकः, देवगुरुधर्मतत्त्वप्रति-17 पत्तेरभावात्तद्वतः सम्यक्त्वानुपपत्तेः, हेत्वाभासानां च प्रामाणिकैः साध्यासाधकत्वेन व्युत्पादनादित्यर्थः, तदियता न केवलं ये | गृहिदिग्बन्धादिकं मूत्रोत्तीर्ण विदधति, त एवासद्हवत्त्वान्मिथ्यादृष्टयः, किं तर्हि ! ये दीर्घसंसारित्वादिहेतुभिर्मनागपि तत्त्वमपरिणमयन्तो लाभाद्यर्थमेव भगवन्मतसमर्थनादिषु यतन्ते, तेऽपि तथैव मिथ्यादृश इति दर्शितं, तन्मिथ्याभिनिवेशशान्तिमुदिता-12 लक्ष्माक्षतं सदृशः सतर्कप्रणयान्निदर्शनयुजो नियूंढमुच्चैस्तराम् । मिथ्यात्वप्रतिपन्थिमन्थिततमः सूर्योदयस्योद्धतध्वान्तध्वस्तमिवोपगच्छत बुधा दूरोज्झितासद्हाः ॥१॥ इतिगाथार्थ इति प्रथमं लिङ्गम् ॥ ॥५४॥ For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy