________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द ग्रहणप्रभृति मासकल्पप्रायोग्यक्षेत्राधभावेन यतीनां धृतिसंहननादिवैकल्पेन शैक्षागीतार्थादीनां भिक्षादिषु मर्यादालोपेन च गीता
थैव्यतो मासकल्पविहारादिप्रतिषेधेनाचरणा कल्पव्यवस्थापनात, तथा च व्यवहारभाष्यकार:-"धिइसंघयणाईणं मे राहाणिं| च जाणिउं थेरा । सेह अगीयत्थाणं ठवणा आइनकप्पस्स ॥१॥" तथा-"कालाइ दोसओ पुण न दवओ एस कीरइ नियमा। भावेण उ कायबो संथारगवच्चयाईहिं ॥१॥" इत्यादि, एताश्च गीतार्थाचरणा आगमेनैव वयं व्यवहारामो नाचरणयेत्याग्रहेणा[तिक्रामतामसगृह एव, तथा च पञ्चकल्पभाष्यम्-"कुलगणसंघट्टवणा जाओ य कया तहिं तु थेरेहिं । कुलबहुमजायाविव ताओ य नइक्कमिजंति ॥१॥" तद्वंशजानां विरुद्धाचरणाकारिपूर्वपुरुषसन्तानप्रभवाणां यत्याभासानां तासु तत्पूर्वजैः खकपोलरचनया सिद्धान्ताननुपातिखेन कल्पिताखाचरणासु पूर्वोक्तासु बहुमानोऽस्मर्दूश्यानां सर्वज्ञकल्पलेन तदादिष्टाचरणानां श्रुताविसंवादितया प्रामाण्याभिमानेनात्यन्तिकपक्षपातस्तस्माद्वृहिदिग्बन्धादिः सर्वोऽप्यसद्ह उक्तस्वरूपो भवति ज्ञायते मिथ्या |भिनिवेशाभिव्यञ्जकत्वादिति गाथाद्वयार्थः ॥ १२॥ अधुना प्रकारान्तरेणासद्हमाह
सढयाइ पक्खसाहणजुत्ती वि असग्गहो मुणेयच्चो । जणरंजणत्थपसमो न होइ समत्तगमओ उ॥१३॥ व्याख्या-'शठतया' मायावितया लाभख्यातिरञ्जनाद्यर्थमित्यर्थः, 'पक्षः' सत्पक्षः शुद्धं जिनमतमिति यावत् , तस्य साधने समर्थने युक्तिरपि सतर्कसाधनदृष्टान्तोपन्यासोऽप्यसगृहो ज्ञातव्यः, उपलक्षणं चैतत्-शठस्य हि शुद्धं प्ररूपयतोऽपि राजसभायां साधनदृष्टान्तोपन्यासेनान्मतव्यवस्थापनया प्रौढप्रतिवादिमदक्षोदेन प्रवचनप्रभावनां विदधानस्यापि देशनातिशयेन भूयसो भव्यान् सम्यक्त्वादिगुणस्थानेष्वारोपयतोऽपि मिथ्यादृष्टित्वेन तत्त्वाश्रद्धालुतया लोकरजनाद्यर्थमेव प्रवृत्तेरङ्गारमईकादेरिव सम्य
For Private and Personal Use Only