________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
ककटुकषायौषधकाथपानादिका क्रिया सुवैद्यन क्रियमाणा शरीरखग्विदारणादिना रसनावरस्योदरक्षोभविरेकापादनादिना | चापाततो दुःखदापि तदुत्तरकालं रोगव्यपगमेनातीव साधीयसी, तथा जिनालयादिनिष्पादनक्रियाऽपि सुदृष्टिना अपि विधीयमाना आमुखे पृथिव्यादीनां बाधाधायिन्यपि आयतौ स्वस्थान्येषां च भव्यानां विरतिग्रहणसिद्धिगमनाभ्यां शाश्वतकालं तेषां रक्षणात्सुखदैवेति गाथार्थः ॥६०॥ एवं जिनभवनादिद्वारा भव्यदेहिनां सम्यक्खाद्युत्पादनेनानुकम्पां भावयिखा सम्प्रति सिद्धान्तलेखनादिद्वारेण तां भावयिष्यन् प्रस्तावनामाह__ अन्नेसिं पवत्तीए निबन्धणं होइ विहिसमारंभो । सो सुत्ताओ नक्कइ तं चिय लहेमि ता पढमं ॥ ६१॥ ___ व्याख्या-'अन्येषाम् आत्मव्यतिरिक्तानां भव्यजीवानां, 'प्रवृत्तेः सदनुष्ठानाचरणस्य 'निबन्धन' कारणं भवति' जायते, विधिना"जिणभवणकारणविही सुद्धा भूमीदलं च कहाई । भियगाण तिसंधाणं सासयवुड्डी य जयणा य ॥१॥" इत्यादि सूत्रनीत्या नतु खमत्या समारम्भः-जिनगृहादिसम्पादनं, विधिसमारम्भं हि दृष्ट्वाऽन्येऽपि तदनुसारेण प्रवर्त्तन्त इत्यर्थः, स च विधिः 'सूत्रात् । आगमात् 'ज्ञायते' अवगम्यते, तत्रैव तस्य भणनात् , तदेव विधिज्ञाननिबन्धनं सूत्रमेव 'लेखयामि' पुस्तकेष्वक्षरैासयामि 'तत् तसात् 'प्रथम' पूर्व पुस्तकलेखनं हि विना साम्प्रतं मन्दमतितया व्याख्यातॄणामपि सूत्रार्थविस्मृतेरुपदेशाद्ययोगादिति गाथार्थः ॥ ६१ ॥ अथ मूत्रलेखनस्सैव फलमाह-- जिणवयणामयसुइसंगमेण उवलद्ध वत्थुसन्भावं । कुस्सुइनियत्तभावा भयति जिणधम्ममेगे उ ॥ ६२॥ व्याख्या-जिनवचनमेव आगम एव, अमृतम् अजरामरखहेतुखाद्सायनं तस्य श्रुतिसङ्गमेन सद्गुरुसंयोगेन आकर्णनसम्प्राप्त्या
For Private and Personal Use Only