________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
॥१४६॥
त्वेन दोषाभिधानं तदपि असंगतं, शरीरस्य कर्तृभागनिवेशसमर्थनेन तज्जन्यस्यैव सकर्तृकखसिद्धौ आकाशस्थापि तदजन्यखेनैव
बृहद्भुक्ति अकर्तृकखसिया असमर्थविशेषणखासिद्धः, अशक्यक्रियवस्थापि अप्रयोजकखाभिधानमनुचितं यदशक्यक्रियं तदजन्यमिति आका- ५लि | शादौ व्याप्तिसंभवे साधनव्यापकत्वेन तथा यदजन्यं तदकर्तृकमित्यपि तत्रैव व्याप्तिभावेऽपि यदकर्तृकं तदजन्यमिति व्याप्तेरंकुरादिना व्यभिचारादभावेन साध्यव्यापकखादजन्यखस्योपाधिखासिद्धेः, साधनाव्याप्यकले सति साध्यसमव्याप्तिकस्य उपाघिलेन प्रतिपादनात् तादृशवस्य चोक्तन्यायेनेहाऽसंभवात् , यदपि क्षित्याद्यकर्तृकमित्यादि प्रतिबलानुमानान्तरेण क्षित्यादेः द परेणाकर्तृखसाधने कार्यबुद्धिमत्त्वोपाध्युद्भावनेन तत्प्रतिक्षेपः, सोऽपि अयुक्तः, भवदभिप्रायेण क्षित्यादिकर्तुः कर्तृत्वेऽपि अका
र्यबुद्धिमत्त्वाभ्युपगमेन, यः कर्ता स कार्यबुद्धिमानिति व्याप्तेरयोगेन प्रकृतोपाधेः साधनाऽव्यापकलसंभवेऽपि, तथा यःकार्यबु-10 द्धिमान् स शरीरी इति व्याप्तिभावेऽपि यः शरीरी स कार्यबुद्धिमानिति व्याप्त्यभावेन साध्यसमव्याप्तिकत्वस्य मदभिप्रायेणाऽसिद्धेः, जीवन्मुक्तस्य शरीरिणोऽपि केवलज्ञानाविर्भावेन मयाऽकार्यबुद्धिमत्त्वाभ्युपगमात् एवं चास्योपाधिखासिद्ध्या शरीरस्य कर्तृव्यापक
खसिद्धौ क्षित्यादिकर्तुावर्तमानं शरीरं स्वव्याप्यं कर्तृखमपि ततो व्यावर्तयति, तथा च क्षित्यादेः कथं नाकर्तृकखसिद्धिः, यदपि ६ कर्तृव्यापकखस्य व्याख्यान्तरमाशंक्य कर्तुः शरीरान्तरनिरपेक्षस्थापि खशरीरतदवयवचलनाद्यर्थक्रियादर्शनेन क्षित्यादिकर्तुरपि | तदनपेक्षस्यैव कर्तृखसमर्थनं, तदपि न सुन्दरं, शरीरान्तरनिरपेक्षवेऽपि कर्तुः कुम्भकारादेः शरीरसम्बद्धस्यैव स्वदेहतदवयवक्रियायाः
॥१४६॥ कुम्भाद्यर्थक्रियायाश्च करणोपलम्भात् , न च शरीरसम्बन्धं विनापि मत्रादिसरणेन विषापहारादिक्रियादर्शनात् तां प्रति तस्याप्रयोजकखमिति वाच्यं, देहासम्बद्धस्यात्मनो विशिष्टप्रयत्नं विना सरणस्यैवासिद्धेः, एवं च क्षित्यादिकर्तुरपि शरीरसम्बद्धस्यैव कार्यक
RECORGANSACAKACK
For Private and Personal Use Only