________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandit
++S+MAH
त्म्येऽपि चैत्रानुभूते मैत्रस्य प्रतिसन्धानं न भविष्यतीति चेत् तन्न, प्राग्भवीयसुखादीनां हि तदनुभवजनितसंस्कारस्य मरणगर्भ-12 | वासादिदुःखैरभिभूतखादप्रतिसन्धानं युक्तं, न चेह चैत्रानुभूते मैत्रस्याप्रतिसन्धानकारणं किश्चिदुपलभ्यते, एवमेवाप्रतिसन्धाने च स्वानुभूतार्थस्यापि चैत्रेणाप्रतिसन्धानप्रसङ्गात् , परमात्मन एकत्वेऽपि संसार्यात्मनां नानाखान विश्वेषां सरणप्रतिसन्धानादयो भविष्यन्तीति चेत् ? नन्वेवं नानाखाभ्युपगमे आत्माद्वैतसिद्धान्तव्याकोपः, अविद्यामहिम्ना संसार्यात्मनां परमात्मनो भेदप्रतिभास इति चेत् न, किमधिष्ठानेयम् अविद्या परमात्मसंसार्यात्मनां भेदप्रतिभासं जनयति, न तावत्परमात्माधिष्ठाना तस्य| खसंवेदनप्रत्यक्षशुद्धवृद्धखभावनात् , नापि संसार्यात्माधिष्ठाना सा हि तदधिष्ठाना तदुत्पाद्यत्वेन वा भवेत् , अन्यकृततत्संयो|जनेन वा, न तावदाद्यः, अविद्योत्पत्तेः प्राक् संसार्यात्मनां भिन्नप्रतिभासविषयतया सत्वेन तदुत्पाद्यवाभावात् , न द्वितीयः, स धन्यः परमात्मा वा स्यात् , तव्यतिरिक्तोऽपरो वा कश्चित्, न तावत्परमात्मा, तस्य स्वयमनवद्यविद्यामयतेनाविद्यादरिद्रतया संसार्यात्मसु अविद्यासंयोजनाभावात् , न द्वितीयस्तस्याभावात् , नहि परमात्मव्यतिरिक्तोऽन्यः कश्चिदरियावान् जगत्यस्ति यः | संसार्यात्मखविद्या संयोजयेत् , तमादविद्याया असत्त्वादेव तत्कृतपरमात्मसंसार्यात्मभेदाभावेनैकस्य देवदत्तादेरनुभवसरणसु
खदुःखप्रवृत्त्यादिभिर्विश्वेषामनुभवसरणादयो युगपत्प्रसज्यमानाः केन निवार्येरन्, न च योगपद्येनोपलभ्यन्ते देवदत्तादीनामनु| भवादयः, तसात्प्रतिशरीरं पृथगात्मान इति स्थितं, तदेवं नानात्मसिद्धावपि ॥८१॥ सूत्रकारो युक्त्यन्तरेणात्मनानात्वं समर्थयबाह
पइजंतुभेय भिन्नो जीवो इहरा उ सबजीवाणं । संसारो मुक्खो वा विरोहओ उ कह णु एगत्तं ॥ ८२॥
AMAKAR
For Private and Personal Use Only