________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बृहद्वृत्तिः ५ लि.
पंचलिंगी जलतेजःप्रभृतिसामग्रीमध्यमध्यासीनमपि चीजं कथश्चिदकरं न प्रसुवीत, चक्षुर्व्यापारोऽपि कारणम् । इति चेत् तत्किं ज्ञानाविद्या-
भ्यामतिरिक्तं चक्षुरपि किश्चिदर्थान्तरमस्ति, भवतु वा तथाऽपि तमसि मर्यमाणेषु नीलादिषु तन्नीलमित्याद्याकारेण बाह्यतया ॥१३॥
सरणज्ञानं न स्यात् , भ्रान्ततया जागरस्वप्नज्ञानयोरविशेषेण च भवतां स्वप्ने इदं नीलमित्याद्याकारतया ज्ञानं न भवेत् , तत्र चक्षुर्व्यापाराभावात् , तस्मात्सत्वेव पुद्गलेषु नीलाद्याकारस्य देशकालनियमः सङ्गच्छते नान्यथेतिसुष्टुक्तं, पुद्गलासत्त्वे आकारः किं न भवति सर्वत्रेति, एवं च सति यदुक्तं नीलधियोरभेद इत्यादि तत्र नीलादेाह्यस्य किं परमार्थसतो ज्ञानेन सहाभेदो विवक्षितः,
आहो अपरमार्थसतः १, यदि परमार्थसतस्तदाऽप्यभेदः किं तादूप्यम् , उत परस्पराभावाभावो, व्यावर्त्तकधायोगो वा? एकदे| शख वा, न तावदाद्यस्तदा हि तत्ततो न भिद्यत इति न स्यात् , तत्तदित्येव स्यात् , ताद्रूप्ये अवध्यवधिमद्भावाभावात् द्वितीयबुद्धि व्यपदेशयोरनुपपत्तेश्च, न हि घटः स्वरसादेव न भिद्यत इति वक्तुं शक्यं, मा भूतां द्वितीयबुद्धिव्यपदेशौ कथायाममाकमप्येतदमिमतमेव, शास्त्रे खज्ञज्ञापनार्थ द्वयोपादानेऽपि न दोष इति चेत् न, तयोस्ताद्रूप्यस्यैवासिद्धेः, नीलादेानादिच्छिन्नदेशवमूर्तखजडखभ्रूक्षेपाडल्यादिनिर्देशयोग्यवहानोपादानाद्यर्थक्रियाक्षमखादिना ज्ञानस्य चैतद्विपर्ययेण सर्वैरेव भेदेन प्रतीयमानखात् , नापि द्वितीयः, आत्माश्रयप्रसङ्गात् , अभिन्नज्ञानार्थलक्षणप्रतियोगिनिरूपणेन हि तयोः परस्परा भावाऽभावो निरूप्यते, तयोः परस्पराभावाभावनिरूपणमेव च प्रतियोगिनोरभेदनिरूपणं, तथा च परस्पराभावाभाव आत्मानमेवाश्रयेत् , नन्वात्माश्रयदोषाघ्रा
ततया मा भूत इतरेतराभावाभावोऽभेदस्तथापि तत्प्रतीतिस्तावदस्ति, सा चोपजायमाना कारणान्तरमाक्षिपति, नाकारणं यतः है कार्यमिति न्यायात् इति चेत् न, भेदव्यवहारहेतोरितरेतराभावस्यैव सम्भवेन तयोरभेदप्रतीतेाघातात् , पदार्थद्वयनिरूप्यो
॥ ९३॥
।
For Private and Personal Use Only