________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
KASAALHAASARAR
प्रागपि पटोत्पादप्रसङ्गात् , तथा च सुखमास्तां कुविन्दः, तत्साध्यस्य ईश्वरेणैव साधनात् । न द्वितीयः, अन्यतरस्य अपार्थक्यापातात् , अथ ईश्वरस्य नित्यप्रयत्नवत्तया कुविन्दस्य च भोगसिद्धये सहैव तदधिष्ठानान्नोभयोरपि अपार्थक्यम् , एकतरेण कार्यनि-81 प्पत्तौ अन्यतरस्य वैयर्थ्यमित्यपि न नियमः, परिमाणोत्पादे संख्यापरिमाणप्रचयानामेकैकशः सामर्थेऽपि संभूयापि प्रचितावयवमहत्तूलपिण्डत्रयारब्धे महत्तरे तूलपिण्डे तेषां तदर्शनात् , तथेहापि भविष्यतीतिचेत् ? भवतु कुविन्दस्य भोगार्थ तदर्थ तदधिष्ठानम् , ईश्वरस्य तु नित्यप्रयत्नवत्तया प्रागपि तदधिष्ठानप्रसङ्गेन सहभावायोगात् , अथ कुविन्दभोगसिद्धार्थ सहैवाऽसौ अधितिष्ठति तत्साहाय्यं विना तस्य भोगायोगादिति चेन्न, प्रयत्ननित्यतावैफल्यापातात् , तत्सत्वेऽपि प्रागेव तदधिष्ठानाभावात् , यदपि परिमाणकारणोदाहरणेन संभूय तदधिष्ठानव्यवस्थापनं तदपि न सुन्दरं, संभूयकारिखेऽपि संख्यादीनां प्रत्येक तदारब्धात्परिमाणात् संभूय तदारब्धस्य तत्र वैजात्योपलम्भात् , पटनिर्माणे तु मनागपि तदनुपलम्भात् , को भवतोऽन्य | ईश्वरकुविन्दयोः संभूय कारिवं श्रद्दधीत, यदि चैकैकशः संख्यादिभिः परिमाणवत् ताभ्यां निष्पादितः पटः कचिदुपलभ्येत तदा संभूय निष्पादिते तस्मिन्नपि परिमाण इव वैजात्यमपि दृश्येत, न चैवं, कुविन्दनिर्मितस्य दर्शनेपि केवलेश्वरनिर्मितस्य तस्थादर्शनात्, न च जेनैः संख्यादीनां परिमाणं प्रति कारणवमिष्यते, इत्यसमो दृष्टान्तः तस्मान्न सहाधिष्ठानसंभवः । न तृतीयः, प्रथमभाविना कुविन्दाधिष्ठानेनैव पटनिर्माणात् चरमभाविन ईश्वराधिष्ठानस्य वैयर्थ्यात्, संपादितस्य अशक्यसंपादनखात् , तसात् सकलकारकप्रयोजकतया कर्तृत्वेन कुविन्दमेव कारकाणि अपेक्षन्ते न ईश्वरं तस्य तत्र अनुपयोगात्, ननु मा भूत् पटादिकार्य प्रति तेषामीश्वरापेक्षा, तथापि शरीरमन्तरेणापि यथा कथंचित् क्षित्यादिनिर्माणे तत्कारकाणां तदपेक्षा,
For Private and Personal Use Only