________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagersuri Gyanmandie
SAGAR
जीवोऽपीत्यपेरर्थः, नन्वमदाद्यतीन्द्रियखादेषां सचे किं प्रमाणम् ? इति, अत, आह-'आगमे सिद्धान्ते विहिताः, लक्षणादिप्रतिपादनेन प्रमाणविषयीकृता धर्माधर्माकाशास्तिकायाः 'मुणेयहा' ज्ञातव्याः, आगमश्चायम्-“धम्मत्थिकाएणं भंते जीवाणं किं पवचइ ? गोयमा? धम्मत्थिकारणं जीवाणं आगमणगमणभासउम्मेसमणजोगे वयजोगे कायजोगे जे एयावन्ने तप्पगारावलाभावा सवे ते धम्मत्थिकाए पवतंति, गइलक्खणेणं धम्मत्थिकाए, अहम्मत्थिकाएणं जीवाणं किं पवत्तइ ? गोयमा? अहम्मत्थिकाएणं जीवाणं ठाणनिसीयणतुयट्टणमणस्स य एगतीभावकरणया जे एयावन्ने तप्पगारा थिरा भावा सवे ते अहम्मत्थिकाए पवत्तंति, ठाणलक्खणेणं अहम्मत्थिकाए।" इति, आगमस्य च प्रामाण्यमग्रे साधयिष्यते, तत्र जीवपुद्गलानां खत एव गतिस्थितिपरिणतानां गतिस्थित्योरुपष्टम्भको धर्माधर्मास्तिकायौ, ननु यदि जीवपुद्गलेभ्य एव गतिस्थिती भवतस्तदा कृतं धम्माधाभ्यां तत्कार्यस्यान्यथासिद्धेः इति चेत् तन्न, जीवपुद्गलेभ्यः परिणामिकारणेभ्यो गतिस्थित्योरुत्पादेऽपि ज्ञानोत्पत्ती
चक्षुरादेखि ताभ्यां सहकारितया धर्माधर्मास्तिकाययोरप्यपेक्षणात्, न च क्षितिजलतेजसा तत्र सहकारिखं भविष्यतीति | वाच्यं, क्षित्याद्यभावेऽपि वियति पक्षिणां पवनोद्धृतरूतादीनां च गतिस्थित्योरुपलम्भाव, ननु वियति स्थूलक्षित्याद्यभावेऽपि | सूक्ष्मक्षित्यादिसम्भवाचदपेक्षयैव तत्र पक्ष्यादीनां गतिस्थिती भविष्यतः इति चेत् न, एवं तर्हि सूक्ष्मक्षित्यादीनां तत्र गतिस्थित्योरभावप्रसङ्गः, तदीयगतिस्थित्योस्तत्रापेक्षाकारणान्तराभावात् , अत एव न वायोरप्यपेक्षाकारणता, तस्याप्यपेक्षाकारणान्तराभावेन गतिस्थित्योरभावप्रसङ्गात, तस्माद् ययोन गखा स्थितिः स्थिखा च न गतिस्तनिमित्ते जीवपुद्गलानां| |गतिस्थिती, न च धमाधम्मोस्तिकायाभ्यामन्यस्तादृशः क्षित्यादिषु कश्चिदप्यस्ति, ननूक्तखरूपाभावात्क्षित्यादीनां मां भूत
For Private and Personal Use Only