________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagersuri Gyanmandir
बृहद्वृत्तिः
५ लि.
पंचलिंगीकारणलं तद्योगाच्चाकाशस्य तद्भविष्यति ? इति चेत् न, लोकालोकविभागाभावप्रसङ्गात् , यत्र हि जीवपुद्गलानां गतिस्थिती स्तः,
स लोक इतरस्वलोक इति लोकालोकव्यवस्था, आकाशनिमित्तले तु गतिस्थित्योरलोकेऽपि तद्भवप्रसङ्गेन लोकखप्राप्त्याऽलो॥९१॥ कवार्ताऽप्युच्छियेत, अत एव पुण्यपापयोरपि न तदपेक्षाकारणलं, खदेहव्यापकात्मगतखेन नियतदेशस्थयोरपि पुण्यपापयोः
पुद्गलानां गतिस्थितिकारणत्वेऽसम्बद्धलाविशेषात् , तन्महिम्नैव तेषां लोक इवालोकेऽपि गतिस्थितिप्रसङ्गात् , तथा चालोकस्थापि लोकलमापद्येत, मुक्तात्मनां च पुण्यपापाभावेनेतः कर्मक्षयेण मुक्तौ गच्छतां गतेस्तत्र स्थितेश्चाभावप्रसङ्गात् , नाप्यालोक| तमसोस्तदपेक्षाकाणखम् , अदि तमोऽभावेपि रजन्यां चालोकाभावेऽपि गतिस्थितिदर्शनात् , न च यदभावेऽपि यद्भवति तत्तस्य | कार्य नाम, तसात् क्षित्यादीनामपेक्षाकारणखाभावाव्यापकयोधर्माधर्मास्तिकाययोरेव जीवपुद्गलगतिस्थिती प्रत्यपेक्षाकारणत्वमिति स्थितं, न चैवं सति सर्वदा जीवादीनां गतिस्थितिप्रसङ्ग इति वाच्यं, सदा सानिध्येऽप्येतयोः स्वयं गतिस्थितिपरिणतानामेव जीवादीनां गतिस्थित्युपष्टम्भकत्वात् , तथा च प्रयोगः-जीवपुद्गलानां गतिः-साधारणबाह्यनिमित्तापेक्षा गतित्वात् , एकसरोजलाश्रितानां प्रभूतमत्स्यादीनां गतिवत् , एवं स्थितावपि द्रष्टव्यं, साधारणं चानयोर्निमित्तमितरनिरासेन यथाक्रमं धर्मा| धर्मास्तिकायावेव, असक्येयप्रदेशत्वलोकाकाशव्यापकत्वामृर्त्तत्वादयश्च तद्धा इति, साम्प्रतमाकाशस्वरूपमुच्यते तत्र चागमः
"आगासत्थिकारणं भंते ? जीवाणं किं पवत्तइ ? गोयमा! आगासत्थिकाए जीवदवाण अजीवदवाणं य भायणभूय" इत्यादीति, | अवगाहदायकं चाकाशम् , अवगाहश्च प्रतिनियताकारस्य जीवद्रव्यादेरवगाहकस्यावगाबमध्य एव सद्भावः, एवं च धम्माधम्मोस्तिकाययोरपि लोकसंस्थानवत्वेन प्रतिनियताकारत्वादवगाहकत्वमेव नावगाह्यत्वम्, आकाशं त्वनन्तत्वान्न नियताकार
SCHOLARSHAGARLS
॥९१॥
For Private and Personal Use Only