________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
554544545454
मिति अवगाह्यमेव तस्माद्यद् युगपदखिलजीवादिद्रव्याणामवगाहक्रियायाः साधारणं निमित्तकारणं तदाकाशं, ननु क्षित्यादय एवावगाहदायका भविष्यन्ति किमाकाशेन ? इति चेत् न, तदभावेऽपि विहङ्गमत्रिदशादीनामाकाशेऽवगाहदर्शनात् , पवनो भविष्यति ? इति चेत् न, तस्यातिप्रबलस्य जीवादिद्रव्यावगाहप्रतिबन्धकत्वात् , दृश्यन्ते हि बलीयसा पवनेन हस्तिनोऽपि गच्छन्तः प्रतिवध्यमानाः किं पुनस्तृणादयः, न च प्रतिबन्धकस्यावगाहनिमित्तत्वं संभवति, नाप्यालोकतमःपुण्यपापादयस्तनिमित्तं भविष्यन्तीति वाच्यं, क्षित्यादीनामिव तेषामप्यव्यापकत्वेनावगाहकत्वात् , अतो नावगाहक्रियायां तेषां निमित्तत्वं, प्रतिबन्धककुड्याद्यभाव एवावगाहहेतुर्भविष्यति? इति चेत् न, केवलस्थाभावस्य सकलशक्तिविकलत्वेनावगाहाद्यसामथ्योत्, तस्मादवगाहसामर्थ्यमाकाशस्यैवावशिष्यते तथा च प्रयोगः-जीवादिद्रव्याणां युगपदवगाहः साधारणबाह्यनिमित्तापेक्षः युगपदवगाहत्वात् , एकसरोवर्तिमत्स्यादीनामवगाहवत् , तच्च क्षित्यादीनां निरासेन साधारणं निमित्तमाकाशमेवेति स्थितं, सम्प्रत्यादिपद| सङ्गहीतस्य कालस्य स्वरूपं किश्चिदुच्यते, तत्र कल्पन्ते अस्य पदार्थस्य जातस्यैतावन्तो दिवसा इत्यादिस्वरूपेण पदाथोंः, सङ्ख्यायन्तेऽनेनेति कालः, स च तात्विको जरत्पदृशाटिकापाटनदृष्टान्तसिद्धः, परमसूक्ष्मोऽतीतानागतकोटिविनिर्मुक्तो वर्तमानैकसमयरूपः, समयस्य च निर्विभागत्वेन प्रदेशासम्भवादस्वास्तिकायत्वाभावः, तथा चोक्तं-कालं विनाऽस्ति काया इति, नन्वतीतानागतरूपतयाऽपि कालस्य श्रवणात्कथं वर्तमानकसमयरूपता ? इति चेत् सत्यं, तस्यातीतानागतखयो शानुत्पादाभ्यामसत्त्वेनातात्त्विकत्वात् , कथं तर्हि तत्रातीतादिव्यवहारः ? इति चेत् न, विनष्टोत्पत्स्यमानपदार्थोपाधिवशेन कालेऽपि तव्यावहारोपपत्तेः, तथा हि नष्टो घट इत्यादौ घटखरूपनिवृत्तिरेवातीतत्वं तदुपहितः कालोऽप्यतीतः, तथा भविष्यति घट इत्यादी घटस्य
For Private and Personal Use Only