________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
॥९
॥
A
४ कुतात्मा यथा खदेहे सुखदुःखानि भुक्ते तथा परकीयदेहेऽपि भुञ्जीत, यदि वाधिकृतात्मनो यथा भोगायतनेन स्वकीयदेहेनद्र बृहद्वृत्तिः
सह संयोगः सम्बन्धस्तथा परकीयात्मनामपि सर्वगतत्वेनाधिकृतात्मदेहेन सह स एव सम्बन्धः, तथा च यथा ते स्वस्खदेहेषु सुखदुःखानि भुञ्जते तथाऽधिकृतात्मदेहेऽपि भुञ्जीरन्, न चैवमस्ति सर्वेषामेवात्मनां स्वस्खदेहेष्वेव भोगोपलम्मात् तस्मात्स्वदेहव्यापका एव सर्वात्मनः, तदेवमुक्तस्वरूपात्मसिद्धौ परलोकानुष्ठानं विधीयमानं सर्व सङ्गतिमृच्छति नान्यथेति गाथार्थः ॥ ८३ ॥ तदेवं जीवतत्त्वं व्याख्याय साम्प्रतं तत्प्रतिपक्षमजीवतत्त्वं पश्चधाऽभिधातुमाह
तबारित्तो धम्मा-धम्मगासाई होइ अजीवो वि । अगमविहिया धम्मा धम्मागसो मुणेयवा ॥ ८४॥ व्याख्या-तस्माद-जीवाचेतनाद् व्यतिरिक्तः-अचेतनत्वेन मिन्नजातीयः, यथा क्रमं विहायोगतिकर्मणा विस्त्रसादिना च | स्वयं गतिपरिणतान् जीवान् पुद्गलांश्च गतौ धारयति-उपगृह्णातीति धर्मः, तेषामेव तद्विपरीतस्थितिलक्षणकार्योपग्राहको-18 | धर्मः, आकाशन्ते-प्रसरन्त्यसिन् द्रव्याणीत्याकाशं नमः, ततो द्वन्द्वः,तानि आदयो यस्य स तथा, आदिग्रहणात्कालपुद्गलग्रहः,
पुद्गलास्तिकार्य चाग्रिमगाथायां व्याख्यास्यति, अस्यां च चत्वार एव व्याख्येयाः, एषां च कालं विहाय सिद्धान्तेऽस्ति काय| पदसमभिव्याहारेण धादिसम्ज्ञाभिधानात् , इह चैकदेशे समुदायोपचारादित्थमभिधानं, तत्रास्तीनां प्रदेशानां कायो-बा-18 |हुल्यं समूह इति यावत् अस्तिकायः, ततो धर्मश्चासावस्तिकायश्चेति समासः, असङ्ग्येयप्रदेशात्मको धर्मास्तिकाय इत्यर्थः, एवं शेषेष्वपि भवति' विद्यते अजीवोऽपि न केवलमुक्तरूपो जीव एवास्ति, किं तर्हि ? जीवनादितत्स्वरूपविपरीतस्त्रमावोऽ
AAC+
For Private and Personal Use Only