________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बृहद्वृत्तिः
पंचलिंगीत्यदृष्टस्य गुणखसाधनमुपन्यस्तं, तदपि प्रतिक्षिप्तम् , अङ्गनाद्यङ्गस्य भावस्य रिपुप्रध्वंसस्य चाभावस्य कार्यत्वे सति तद्भोगसा-1
धनत्वे सत्यपि देवदत्तादृष्टपूर्वकखायोगेन हेतोरनैकान्तिकखात् , सर्वप्राणिनां शरीराद्युत्पादप्रध्वंसयोः स्वखादृष्टसत्त्वहानिभ्यां ॥११॥
जन्यखात्, अन्यथा एकस्य कस्यचिददृष्टसत्वेन तद्धान्या वा सर्वेषां शरीराद्युत्पादतत्पध्वसप्रसङ्गात् , देवदत्तादृष्टसहकारिखमात्रं तु तत्रापि न निवार्यते, तस्मादितोऽपि हेतोर्नादृष्टस्य गुणखसिद्धिः, अतो द्रव्यमेव पुण्यपापप्रकृतिरूपमदृष्टमिति व्यवस्थितमिति गाथार्थः॥ ८६ ॥ साम्प्रतं क्रमप्राप्तमास्रवतत्त्वं प्रतिपिपादयिषुस्तत्स्वरूपं तत्कारणं च निरूपयन्नाह
सुहदुहरूवो नियमेण अस्थि तह आसवो भवत्थाण । सदणुट्ठाणा पढमो पाणवहाईहिं बीओ उ ॥ ८७॥ . ___ व्याख्या-अस्ति आस्रव इति सम्बन्धः, तत्र आस्रवति-उपादत्ते बनाति अष्टविधं कर्म अनेनेति आस्रव-आत्मसरसि कर्माम्भसां प्रवेशमार्गः, स च सुखदुःखरूपः, सुखदुःखग्रहणं तत्कारणयोः शुभाशुभकर्मणोरुपलक्षणं, तत्र शुभकर्मणां सद्भेदनीयशुभायुर्नामगोत्रादीनामुपादानस्य हेतुः-शुभाध्यवसायादिः शुभरूप आस्रवः शुभास्रव इत्यर्थः, अशुभकर्मणामसद्वेदनीयमिथ्याखादीनामादानस्य कारणमशुभपरिणामादिरशुभरूपोऽशुभास्रव इत्यसौ द्विविधः, नियमेनावश्यम्भावेन 'अस्ति' विद्यते 'तथा| तेन प्रकारेण यथा जीवादयः प्रागभिहितस्वरूपास्तत्त्वं तथाऽयमपीति भावः, आस्रव उक्तशब्दार्थः, अयमर्थः-जीवस्य प्रतिक्षणं कर्मग्रहणव्यापृतखभावखादवश्य केनचिद्धेतुना भाव्यं, निर्हेतुकस्य कार्यस्यानुत्पत्तेः, तथा च सति यस्तत्र हेतुः स आस्रवः 'भवस्थानां' संसारवर्तिनां शरीरिणां, न तु मुक्तानां, तेषां शुभाशुभकर्मादानहेतुरूपासवात्यन्तिकप्रक्षयेण मुक्तिप्राप्तेः कथमसौ स्यात्, तदेवं खरूपमुक्खा कारणमाह-सदनुष्ठानादर्हदर्चनवन्दनसर्वविरतितपःखाध्यायवीतरागप्रणिधानधर्मध्यानादेः प्रशस्त
ALSAD
॥११॥
For Private and Personal Use Only