________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
णात्मकत्वप्रतीतेः, सन्ति चामीषामपि सुखदुःखमोहात्मकसत्त्वरजस्तमोलक्षणास्त्रयो गुणाः कार्येषु तथोपलम्भात् , तथाहिराजतनयः कुलशीलयौवनविक्रमौदार्यन्यायशाली प्रजां सुखयति, स एव च विद्विषो दुःखयति, स एव च धिमां यदेतावन्तं कालमसौ न प्राप्त इति कुपार्थिवकदर्थितान्तमेव स्वामितयाऽभिलाषुकां प्रजां मोहयति, तत्कस्स हेतोः, तस्य तत्तत्सुखादिरूप
सत्त्वादिकारणप्रभवत्वेन प्रजादिकं प्रति सुखाद्युत्पादकत्वात् , अनेन च सर्वे पदार्थास्त्रिगुणात्मकतया व्याख्याताः, यथा चैतद् एषां ६ प्रकृत्या साधर्म्य तथा हेतुमत्त्वादिकं वैधर्म्यमपि अस्ति, प्रकृत्यादिनाहि हेतुमन्तो बुद्धादयो नतु प्रकृतिः, केनापि हेतुमती अत5 है एवैषां वस्तुतस्तादात्म्येऽपि कार्यकारणभावेन कथंचिद् भेदोऽपि न विरुध्यते, कथं पुनः कारणात्मकत्वं कार्यस्येति चेत्,
कारणव्यापारात् प्रागपि कार्यस्य कारणे सत्त्वात् , कथमेतदिति चेत् , उच्यते-'असदकरणा' असच्चेत् कारणे कार्य न जात्वपि कार्यस्य सत्वं स्यात् , नहि मृत्पिण्डात् कुविन्दशतेनापि पटः कर्तुं शक्यते, शक्यते तु तन्तुभ्य एकेनापि तेन, तत्कस्य | हेतोः मृत्पिण्डे पटस्थाभावात् , तन्तुषु च भावात् , तस्मात्कारणव्यापारादनन्तरमिव प्रागपि तत्र कार्यमस्त्येव, एवं तर्हि कार-1 हाणानां वैयर्यप्रसङ्गः, तद्व्यापार विनापि कार्यस्य सत्त्वादिति चेन्न, पीडनेन तिलेषु सत एव तैलस्येव तेन कार्यस्याभि-I
व्यक्तिकरणात् तसात् सदेव कारणे कार्यम् , उपादानग्रहणादयोऽपरेऽपि हेतवः सत्कार्यसाधनाय परैरुपदर्शितास्ते चेह | विस्तरभिया नोपन्यस्ता इति स्वयमभ्यूह्याः, ननु यदि कारणात्मकं कार्य तर्हि कारणानि व्याप्रियमाणानि स्वात्मानमेव का कुर्वन्ति, तथा च खात्मनि वृत्तिविरोधः, कृतस्य करणे वैयर्थं च प्राप्नुत इति चेन्न, एकात्मेऽपि तयोस्तत्तद्-विशेषाविर्भावति-10
रोभावाभ्यामविरोधाद् , अवैर्यथ्याच्च, यथैकस्मिन्नेव कूर्मदेहे तदंगानि निर्गमादाविर्भवन्ति, प्रवेशात्तिरोभवन्ति, न च तानि |
GAISRASKAAS
For Private and Personal Use Only