________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बृहद्वृत्तिः
पंचलिंगी
॥ ३३ ॥
अथ जमाले कथानकमुच्यते
१लि. ___एतस्मिन् मारते क्षत्रकुण्डग्रामः पुराग्रणीः । अभूदभूषिद्वर्गबल्गत्खड्गमुवां मियाम् ॥१॥ यत्र त्रियामासु विमुखरैः करै-II नितम्बिनीनामधरोष्ठपल्लवात् । निपीय पीयूषरसं भराद्धृवं निशापतिः प्राप सुधाकराभिधाम् ॥२॥ दोलाधिरूढेष्विव वीचिभङ्ग-18 जलाशयेषु प्रतिबिम्बमझ्या । प्रचण्डमार्तण्डमयूखतापात्तद्रुमाः सस्नुरिवाहि यत्र ॥ ३॥ मितादिहीनेन वधूमुखानां मयाऽप्यमीषामुपमास्पदबम् । इतीव मूर्च्छद्युतिपुञ्जभङ्गया यत्रेन्दुरुद्यत्पुलको मुदाऽभात् ।। ४ ॥ निहन्तु नो वैरितया दिवास्निग्धाः क्षपायां मणिहर्यभासः । निम्नन्ति यत्तनितरां दुनोतीतीव हिया यत्र तमांस्यनेशन् ॥५॥ पास्यन्ति पाथांसि कथं नमोऽध्वगा | इतीव देवालयमूर्द्धवर्तिषु । सुवर्णकुम्भेष्वसंजन पयोधरा वर्षासु यसिन् भरणाय वारिणा ॥६॥ उद्वेजिता नैरयिकानादेवयं | सदावेति विनिर्गताःक्ष्माम् । विमिद्य रेजुर्भवनाधिपानां यसिनिकेता इव रत्नसौधाः ॥७॥ यस्मिन्महहूँषणमेकमासीद्यच्चन्द्रका न्तप्रतिमास्वमीषु । करैर्निजैर्लोकसमक्षमिन्दुः सुरालयेष्वन्वहमभ्यषिञ्चत् ॥८॥ जलाशया वीचिभिरच्छशीतलैस्तीरद्रुमप्रच्युतपुप्पगुच्छकैः । यत्र स्फुटाम्भोरुहगर्भवासिनीमनापयन्सूनमपूपुजन् श्रियम् ।।९॥ तमोऽरिरप्येषे तमो न नैशं हन्तुं विसोदेति तदीव्ययेव । रत्नानि यस्मिन् वणिगापणेषु क्षपासु जनुः परितस्तमांसि ॥१०॥ नाऽस्मद्वदत्रैष विशां मनांसि प्रीणाति मोगेन हिर
॥३३॥
| १ मयाऽपि लेमे ॥ २ स्निग्धाः सानुरागाः सान्द्राश्च स्निग्धाऽमिभवस्य दुस्सहत्वात् ॥ ३ असंजन, संयुयुजुः ॥ ४ प्रतिमाभिषेको हितमीषु विरुद्धः सिद्धान्ते | निषिद्धत्वादिति दूषणम् ।। ५ एष सूर्यः, नैशतमसि तत्कराणाम् अप्रभविष्णुत्वात् ॥
For Private and Personal Use Only