________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandie
पंचालगी
| बृहद्वृत्ति
३ लि.
॥७०॥
'तस्य' सम्यग्दृष्टेः 'सर्व' सकलं देवेन्द्रादिपदम् 'आभाति' मनसि प्रतिभासते, यथाहि बालाः क्रीडारसेन धूलिगृह निर्माय पुनस्तत्क्षणाद्विध्वंसयन्तीति तत्क्षणविनश्वरम् एवमेतदपि तच्चित्ते तथा प्रतिभातीत्यर्थः, 'देवेन्द्रलं' स्वाराज्य, 'चक्रवर्तिवं षट्खण्डवसुधाधिपत्यम् , आदिशब्दाद्वासुदेवबबलदेवखादिग्रहः, द्वन्द्वगर्भो बहुव्रीहिः, 'पदं सम्पदाझैश्वर्यस्थानम् 'अध्रुवं क्षणिकं 'अवश्य' निश्चित्तं निरन्तरं संसारोदरवतिसकलपदार्थानित्यताऽवलोकनाविभूतक्षणिकखवासनापहसितस्थैर्यसंस्कारतया कचिदप्यास्थाबुद्धेरभावात् , कतिपयसागरोपमादिस्थाय्यपि शक्रादिपदं शिशुनिर्मितधूलिगृहोपमया सखरगबरमेवासौभावयतीत्यर्थ इति गाथार्थः ४७
इय सव्वत्थ असरणं अणंतदुहभायणमि संसारे । अप्पणं मन्नन्तो निचुश्विग्गो महादुक्खं ॥४८॥
व्याख्या-'इति' उक्तनीत्या इन्द्रादिपदस्थानित्यखवत् 'सर्वत्र' सर्वस्मिन् देशकालादौ 'अशरणं' विरतेरेव संसारदुःखरक्षितता| त्तस्याश्चाल्पीयस्था अप्यभावेन रक्षितृशून्यम् 'अनन्तदुःखभाजने अपर्यवसितक्लेशनिवासे 'संसार' भवे 'आत्मानं खं 'मन्यमानः' | सम्भावयन् 'नित्योद्विग्न' सततपरितप्तहृदयः 'महादुःखमिति' क्रियाविशेषणम् अतिकष्टं यथा भवति तथा वसतीति शेष:, इति गाथार्थः ॥४८॥
तो जत्थ जत्थ सावजकजमन्भुजम समुबहइ । सो तत्थ तत्थ तम्मह विरह महन्तो अपावन्तो ॥ ४९॥ आ व्याख्या-यस्मादेवमशरणं खं मन्यते 'तत् तस्माद् यत्र यत्रेति वीप्सया सर्वसङ्ग्रहः, यस्मिन् यस्मिन् सावधकार्ये गृहारम्भकृषिविषयभोगादौ सपापकर्मणि मकारः प्राकृतवात् , सप्तमी चात्र द्रष्टव्या, अभ्युद्यम वाकायादिप्रयत्नं 'समुद्हति' करोति स इत्यधिकृतः सम्यग्दृष्टिः, तत्र तत्र कर्मणि उद्यच्छन् 'ताम्यति' सावधकार्यस्य दारुणफलखं जानानः खिद्यते 'विरतिं' सर्वसाव
AXANNARS
X
॥७
॥
For Private and Personal Use Only