________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
*******
दिपञ्चेन्द्रियपर्यन्तानां जीवानां 'विनाशेन वधेन 'न भवति' न जायते 'स्तोकानां विनाश्यजन्सपेक्षयाऽत्यल्पानामपि मनुष्यतिरश्वाम् 'अनुकम्पा'तज्जलास्वादनादिना प्राणरक्षा, खननादारभ्य हि यावद्वाप्यादिसद्भावं निरन्तरमुत्पद्यमानानां परस्परतो मनुध्यतिर्यग्भिश्च भक्ष्यमाणानामपरिमेयप्राणिनां संहारं पश्यन् कथमिव कतिपयजीवानुकम्पामात्रकृते सम्यग्दृष्टिाप्याद्युपदेशं दद्यात्, नहि बहुव्ययेनात्यल्पफलं कर्म कश्चिदारभते विनोन्मत्तादिति गाथार्थः ॥ ६८॥
सवाणुकंपगस्स उ गुणहेऊ ता कहं अपत्तंमि । दाणमसुद्धं गुणहेऊ वेइ अणुकंपसंजुत्तो॥ ६९ ॥ व्याख्या सर्वानुकम्पकाय तु सर्वविरताय रत्नत्रयविभूषिताय पात्रायैव 'तु:' अवधारणे चतुर्थ्यर्थेऽत्र षष्ठी प्राकृतखात् , उत्तरवाक्यगतदानपदस्खेहापि सम्बन्धात् दानमिति योगः, शुद्धं दीयमानमिति शेषः 'गुणहेतुः' दायकस्य पुण्यानुबन्धिपुण्यलक्षणानु| ग्रहकारणं भवति नखपात्राय, तथा चोच्यते-'निर्निदानमुनिदानपुण्यतः शालिभद्रकृतपुण्यकादयः । लेभिरेऽनुपमभोगसम्पदं पश्य मुक्तिवनिताकटाक्षिताम् ॥१॥" यसादेवं 'तत्' तसात् 'कथं' केन प्रकारेण 'अपात्रे' परिग्रहारम्भमग्ने 'अब्रह्मचारिणि' असंयते 'स्वपक्षे' पार्श्वस्थादौ 'परपक्षेच' द्विजादौ 'दान' भक्त्या भक्तपानवस्त्रादिवितरणं क्रियमाणं, तत्राप्यशुद्धं षटकायायुपमर्दैन | तदर्थमेव निष्पन्नतया क्रीतखादिना च दृषितं 'गुणहेतुः पुण्यानुबन्धिपुण्यकर्मनिर्जरादिलक्षणोपकारकरणं 'ब्रवीति' उपदिशति,
अपि तु पापनिमित्ततयैव तद्रवीति, अनुकम्पासंयुक्तः, भूतकरुणाद्रान्तःकरणःसहि दयालुखादपात्रकृते षड्जीवनिकायमध्वंसनिष्पाद्यभक्तादिदानं कथङ्कारं धर्महेतुतया ब्रूयात, दानेन तेषां पोषणे हि बहुतमासंयमप्रवर्तकतया तस्सानुकम्पावत्व
****
For Private and Personal Use Only