________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SACREAMSANCHORG
तस्येति चेन्न, अनभ्युपगमात् युगपत् सर्गप्रलयप्रसङ्गाच्च, किं च सर्गादौ तस्य प्रवृत्तिर्न युक्ता कृतकृत्यखाद्, क्रीडार्था इति चेन्न, तादृशां क्रीडाया अभावात् , दृश्यते एव तादृशामपि ईश्वराणाम् एहि गच्छ पत उत्तिष्ठ वद मौनं समाचरेत्यादिरूपेण क्रीडा इतिचेन्न, तेषांहि लक्ष्मीगोंद्धरतया कचिदपि रत्यलाभेन अकृतार्थतया तादृविनोदप्रवृत्तेः, तथा चागमः, 'परपरि| वायविसाला अणेगकंदप्पविसयभोगेहिं, संसारत्था जीवा अरइविणोयं करिति एवमिति, एवं च लौकिकेश्वरवद् यदि तस्यापि
अन्यथा आत्मनो रतिमलभमानस्य प्रलये प्रवृत्तिस्तदा 'एकस्य क्षणिका तृप्तिरन्यः प्राणैर्वियुज्यते' इति न्यायेन साधीयसी तस्य निर्दोषता कृतार्थता च समाहिता स्यात् , अथ कारुण्यादसौ सर्गादौ प्रवर्तते इतिचेत्तर्हि प्राणिगणं न संहरेत् , सुखिनमेव च सृजेन्न दु:खिनमन्यथा तदनुपपत्तेः, क्षेत्रज्ञगतधर्माधर्मसहकारितया तं तथा सृजतीतिचेन्न, धर्माधर्मयोरपि तदनधिष्ठितयोः खफलोत्पादनेऽसामर्थ्यखीकारात् तदुक्तम्-अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् श्वभ्र वाश्वभ्रमेव वा॥१॥ अन्यथा तस्यैश्वर्यच्याघातात , तथा च दयालुतया तस्य अधर्माधिष्ठानं न संगतिमियर्ति, अथ धर्माधर्मलक्षणकर्मणां बलीयस्तया तत्पारवश्येन तदनुरूपं फलं ददानोऽसौ नोपालम्भमर्हतीतिचेत् , तर्हि तान्येव जीवसहकृतानि प्रागुक्तन्यायेन जगनिर्मितावभ्युपगम्यतां किमनेन कर्मसुतस्याप्रभविष्णुतया तेषामेवेश्वरखात् तदुक्तम्-कर्मणां पारतव्येण यदि वास प्रवर्त्तनं । कर्मणामीशता प्राप्ता ततः कृतमनेन किम् ॥ १॥ एतेनार्थिवानर्थिवाभ्यां कारकलं व्याप्तं तत्रार्थिते ऽनैश्वर्यप्रसङ्गो ऽनर्थिखे चाचैतन्यप्रसङ्गः, एवमात्मखानात्मनाभ्यां तत्रात्मलेनित्यज्ञानत्वादिप्रसङ्गोऽनात्मत्वे चाचैतन्यप्रसङ्गः सिद्धसाधनं च, एवं चेतनस्य प्रवृत्ति कारुणिकत्वाकारुणिकत्वाभ्यां व्याप्ता, तत्र कारुणिकत्वे दुःखानुत्पादकत्वप्रसङ्गोऽकारुणिकत्वे चावीतरागत्वप्रसङ्ग
For Private and Personal Use Only