________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
बृहद्वृत्ति २लि
॥५५॥
ACCURACY
४ कमानसपरीतापोत्पादकाः, आस्तां पश्चान्नरकादिकारणतयेत्यपरथः, धिगस्मान् यदेवं श्रुत्यनुभवाभ्यां विषयहेवाकविपाक विदन्तो-४ ऽपि भूयो भूयस्तेष्वेव व्यासजामः, सर्वथा विषममापतितमेतदिति सततं दोधूयमानान्तःकरणखात्तेषामिति गाथार्थः ॥ १५॥ दा
हा धी विलीणबीभस्सकुस्सणिज्जम्मिरमइ अंगम्मि । किमिकच एस जीवो दुहंपि सुखंति मन्नतो॥१६॥ IM __ व्याख्या-'हा' इति विषादे धिगिति निन्दायां महान् मे विषादो निन्द्यमेतदतीव यद् एष जीवोऽङ्गे रमत इति सम्बन्धः, |'विलीन निरन्तरस्रवत्प्रस्रवणादितया प्रतिगन्धि, बीभत्सं विकृतखेन नयनवैमुख्याधायकं 'कुत्सनीय' दुर्गतिद्वारायमाणखेन | विदुषां निन्दनीयं, ततः कर्मधारयः, तस्मिन् 'रमते' रतक्रीडामनुभवति, अङ्गे योषितो गोप्यावयवविशेपे, कृमिक इव व्रणादिजन्मकीटभेद इव कुत्सायां कः, एष इति कुत्सनीयगृध्रुतया प्रत्यक्षखेन निर्दिशति 'जीव:' आत्मा यथा कृमिः पृयक्लिन्ने प्राण्यङ्गे क्षतादौ रज्यते, एवमेषोऽपि वराकस्तादृश्येव योपिदङ्गे रतिं बध्नाति यदुक्तम्-"उत्तानोच्छ्रनमण्डूकपाटितोदरसंनिभे। क्लेदिनि स्त्रीत्रणे सक्तिरकमेः कस्य जायते ॥१॥ दुःखमपि देहायासक्षयव्याध्यादिनिमित्तखेन पारतत्र्यक्षयिखादिदुःखहेबनुवेधेन | |च वस्तुतः कष्टमपि सम्भोगसुखं, सौख्यमिति, अयमेव परमानन्द इति 'मन्यमान: जानानः सन् , तदुक्तम्-"नग्नः प्रेत इवाविष्टः कणन्तीमुपगृह्य ताम् । खेदायासितसर्वाङ्गः सुखी स रमते किल ॥१॥" विषयतृष्णातरलितान्तःकरणतया विपर्यस्तग्राहिभिः कामिभिस्तत्त्वतो दुःखरूपेऽप्यङ्गनाङ्गजन्मनि सुखे मृगतृष्णायां जलस्येव सुखस्याध्यारोपात् , अत एव कामिनः प्रणयकलहकुपितकामिनीचरणतलाघातमपि सरज्वरजर्जरितानामसाकमेष शिशिरकोमलकदलीकाण्डस्पर्श इति मन्वानाः प्रीयन्ते, तथा च तेषामुल्लाप:-"सत्यं वच्मि हितं वच्मि सारं वच्मि पुनः पुनः । असिन्नसारे संसारे सारं सारङ्गलोचना ॥१॥" इति गाथार्थः ॥१६॥
CMCCCCIEOCOM
For Private and Personal Use Only