________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
CASEALISONGARH
है त्रेतायां यच्च हूयते । अन्तर्वेद्यां च यद्दानमिष्टं तदभिधीयते ॥१॥ वापीकूपतडागानि देवतायतनानि च । अन्नप्रदानमारामाः | PI पूर्त तदभिधीयते ॥२॥" ततश्चैतदपि 'न निषिद्धं' न निवारितं भवेत्' स्यात् 'समये सिद्धान्ते यद्यपात्रदानं विधेयमभविष्य-3
चदेष्टापूर्तमपि न समये न्यषेत्स्यत, किन्तु तदपि पुण्यनिमित्तयोपादेक्ष्यत प्रागुक्तयुक्तेरेव, न चैवमस्ति तत्कस्य हेतोः सर्व| स्थाप्येतस्य सत्रागारेष्टापूर्तादेः परतीर्थिकैः पुण्यानुकम्पार्थ प्रज्ञाप्यमानस्यापि प्राज्यजीवघातपुरस्सरमसंयतपोषणेन निष्प्रयोजननिविडपातकवज्रलेपकारितया जिनैरननुज्ञातवात् , तथा च सूत्रकृताङ्गम्-"हणतं णाणुजाणिजा आयगुत्ते जिइंदिए । ठाणाई संति सड्डीणं गामेसु नगरेसु य ॥१॥" अस्य चायमर्थः-धर्मश्रद्धावतां ग्रामेषु नगरेषुवा खेटकर्बटादिषु वा 'स्थानानि' आश्रयाः | 'सन्ति' विद्यन्ते, तत्र तत्स्थानाश्रितः कश्चिद्धर्मोपदेशेन कल्पितधर्मश्रद्धालुतया प्राण्युपमर्दकारिणी धर्मबुद्ध्या कूपतडागख| ननप्रपासनादानयागादिकां क्रियां कुर्यात , तेन च तथा भूतक्रियायाः कर्ता किमत्र धर्मोऽस्ति नास्ति वा ? इत्येवं पृष्टोऽपृष्टो वा | तदुपरोधाद्भयाद्वा तं प्राणिनो मंतं नानुजानीयात् स मुनिःसावद्यमनुष्ठानं नानुमन्येत इत्यादिना प्रबन्धेन, तत्र सत्रागारष्टापूत्तोदीनां | निषेधात् , तसादेतद्गाथोपन्यस्ततर्कद्वयपुरस्कारेण दुष्टतया पार्श्वस्थाद्यपात्रदानं सत्रागारादिवत्सम्यग्दृष्टेरत्यन्तमनुचितमिति, एवं च व्यवस्थितमेतद् । विवादपदं दानं, सम्यग्दृशो न विधेयं, जीववधेनासंयतपोषकखात्, सत्रागारादिवदिति, तस्मात्पात्रदानमेव शुद्धं मुक्तये देयमिति गाथार्थः॥७६ ॥ इदानीमनुकम्पालिङ्गं निगमयन्नाह
एवं विहपरिणामो सम्मट्टिीजिणेहिं पन्नत्तो।तविहचिट्टाइ पुणो नजह भावो वि एयस्स ॥७७॥ व्याख्या-एवं 'विधपरिणामः' प्रागुक्तानुकम्पारूपाध्यवसायः, सम्यग्दृष्टिजिनैः' भगवद्भिः 'प्रज्ञप्त' प्रख्यापितः, अथैवं
For Private and Personal Use Only