Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
औपपातिकमा हिणावत्त-मुद्धसिरए दालिमपुप्फप्पगास-नवणिज्ज-सरिस-निम्मल. सुणिद्ध-केसंत-केसभूमी छत्तागारुत्तिमगदेसे णिवण-सम-लहमठ्ठ-चदद्ध-सम-णिडाले उडुवइ-पडिपुण्ण-सोम्मवयणे अल्लीणनीलीगुलिकावत्, कजलपत्-मपीवत् , प्रहृष्ट-भ्रमर-गगरत्-सोल्लास-भ्रमर-वृन्दवत् स्निग्ध-कान्तियुक्तम्-अतीवश्याममित्यर्थ , निपुरम्प-समूहो येषा ते भुजमोचक-मद्ग-नैलकजल-प्रदृष्ट-भ्रमर-गणस्निग्धनिकुरम्बा , ते च पुनर्निचिता परस्पर लिटा उञ्चिता = वक्रीभूता --कुण्डल्पद्वर्तुलाकारा प्रदक्षिणावर्ता-प्रदक्षिणम् आवर्तते ते तथा मूर्द्धनिमस्तके, शिरोजा -केश यस्य स तथा-शाल्मलि-फलखण्डवकोमलातिश्यामल-कृष्णमणि-- भ्रमरकज्जलवकृष्णतर-परस्परलिष्ट-प्रदक्षिणावर्त-कुञ्चित-मस्तककेगवानिति यावत् । केशोत्पत्तिस्थान वर्ण्यते-'दालिम-पुष्फ-प्पगास-तवणिज-सरिस-निम्मल-झुणिद्धकेसत-केसभूमी' दाडिम-पुष्प-प्रकाश तपनीय-सदृश-निर्मल-मुस्निग्ध -केगातकेशभूमि, ता-ढाडिम-पुष्प-प्रकाशा रक्तवर्णेत्यर्थ , तपनीयसदृशी-अग्निप्रतप्त सुवर्णसदृशवगा, तथा-निर्मला-उज्जवला, मुस्निग्धा-सुचिकगा, केशान्ते केशसमापेकेामूले केशभूमि -केगोपत्तिस्थान मस्तकत्वक् यस्य स तथा, पूर्वोक्तमेव-विशेषण प्रकारान्तरेणाह-'उत्तागारुत्तिमगदेसे' छाऽऽकारोत्तमाङ्गदेश-छत्राऽऽकार -वर्तुलोन्नत वगुगयोगाच्छनाऽऽकृति उत्तमाङ्गदेश-मस्तकप्रदेशो यस्य स , अत्युनतोत्तमाङ्गवान् इति तरह काले, प्रहष्टभ्रमरगग की तरह कातियुक्त, परम्पर मे संश्लिष्ट-विरले नहीं, टेढे कुण्डल की तरह वर्तुल आकारयुक्त दक्षिणावर्त केशों से युक्त थे, अर्थात्घुघरवालनाले थे । [दालिमपुष्फ-प्पगास - तवगिज्जसरिस - निम्मल-सुणिद्धकेसत केस-भूमी ] भगवान् क मस्तक की त्वचा दादिम के पुष्प के समान लाल, तथा ताये हुए सुवर्ण के समान निर्मल एव स्निग्ध-चिकण थी। (उत्ता गारुत्तिमगदेसे ) भगवान का मस्तक छत्र समान गोलाकार था । (णिवण-सम જેવા વાળા, પ્રહણ ભ્રમરાની પેઠે કાતિયુક્ત, પરમ્પરમાં લલિ, વિરલ નહિ, વાકા કુ ડલની પેઠે વતુળ આકારવાળા દક્ષિણાવર્ત કેલેથી યુક્ત ભગવાન હતા मर्थात धुघरवाणा वाणा ता (दालिमपुप्फ-पगास तवणिज्ज सरिस निम्मरमणिद्ध-केसत-केस भूमी) भगवान्ना भत्तनी लया [यामडी डाउ પપ્પના જેવી લાત, તથા તાવેલા સુવણના જેવી નિર્મળ તેમજ સ્નિગ્ધ nिsel ती, (छत्तागारुत्तिमगदेसे) मा - - -.- . . . nir .... .