Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ १३ चित्र-सभूतचरितवर्णनम्
७८९
एव सत्यपि भोगान्परित्यज्य प्राजितु न शक्तोऽसि तदा तत्र यत्कर्तव्य तदुच्यते
मूलम्
जईसि भोगे चइउं असत्तो, अजाई कैम्माई कैरेहि रायं । धम्मे ठिओ सव्वर्पयाणुकपी, तो होहिसि देवो" ईओ विउँब्बी ॥३॥ छाया - यद्यसि भोगास्त्यक्तुमशक्तः, आर्याणि कर्माणि कुरुन राजन् । धर्मे स्थितः सर्वप्रजानुकम्पी, ततो भविष्यसि देव इतो वैक्रियी ॥३२॥ 'टीका -' जइ सि' इत्यादि ।
हे राजन् ! यदि भोगान् = मनोज्ञशब्दादिरूपान् त्यक्तुमशक्तोऽसि तदा धर्मे =सम्यग्दृष्ट्यादिशिष्टानुचरिताचारलक्षणे गृहस्थधर्मे स्थितः सन् सर्वप्रजानुकम्पी
पुण्यकर्म की सत्ता रहती है तबतक सासारिक भोगोंकी जीवको प्राप्ति 'होती रहती है। पापके उदयमे भोगों की प्राप्ति नही होती । अतः राजन् ! ऐसा विचार स्वप्नमे भी मत करो कि ये भोग हमारे आधीन है । इस लिये इनमे अपने जीवनके दिनरातोंको व्यर्थ निष्फल मत करो । सम्हल जाओ और इनको सफल करनेका पुरुषार्थ जागृत करो ||३१||
यदि मान लिया जाय कि आप भोगोका परित्याग करनेमें अपनेको असमर्थ समझ रहेहो | परन्तु आपका और भी क्या कर्तव्य है यह भी आपको विचारना चाहियें, उसको सुनो मै कहता है - 'जइसि' इत्यादि । अन्वयार्थ - ( राय - राजन् ) हे राजन् ! ( जइ भोगे च असत्तोसि - यदि भोगान् त्यक्तु अशक्तः असि ) यदि आप शब्दादिक विषयोंको
• પૂણ્ય કર્મોની સત્તા રહે છે ત્યા સુધી સાસારિક જીવને ભેગાની પ્રાપ્તિ થયા કરે છે. પાપના ઉદયમા લેગેયની પ્રાપ્તિ થતી નથી આથી રાજન્ ! એવા વિચાર સ્વપ્નામા પણ ન કરે કે, આ લેગ અમારે આધીન છે આ માટે એમા આપના જીવનના દિવસ રાતાને વ્યર્થ નિષ્ફળ ન કરે! સમજી જાએ અને આ મનુષ્યભવને સફળ કરવાના પુરુષાથ જાગૃત કરી ૫૩૧ા
જો માની લેવામા આવે કે, ભાગોના પરિત્યાગ કરવામાં આવ પેાતાને અસમર્થ સમજી રહ્યા છે તેમ છતા પણુ આપનુ બીજુ પણ શુ કર્તવ્ય છે, એના પણ આપે વિચાર કરવા જોઇએ અને તે હું કહુ છુ સાભળેા
"जइसि " - त्याहि !
-
अन्वयार्थ-राय-राजन् डे २०४न् । जइभोगे चइउं असत्तो सि-यदि भोगान् त्यक्तु अशक्त असि ले आप शब्दाहि विषयाने छोउवामा पोतानी लतने