Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८०८
उत्तराण्यमनस्
दूहि य विहारः, साद्यपर्यवसानरूपः सम्यकर्माभावलक्षण आत्मनस्तादात्म्याव स्थानरूपो मोक्षः, तत्राभिनिविष्टम् - स्थित चित्त ययोस्तौ तथाभूतौ तौ कुमारौ दृष्ट्वा = साधुन् विलोक्य, यद्वा-' इमे कामगुणा अनित्या: ' इति दृष्ट्वा पर्यालोच्य ससारचक्रस्य, 'ससारः = जन्ममरणपरम्पराचकमित्र भ्रमण साधर्म्यात्, ससारचक्र तस्य विमोक्षणार्थं परित्यागनिमित्त कामगुणे - काम्यतेऽभिपते रागातुरे. प्राणिभिरिति कामः शदादिनिपयः सचात्मन्धनेकहेतुत्वाद् गुणः = रज्जुरूपः, इवि कामगुणः, यद्वा-काम एनगुणः लक्षणया ज्ञानादि गुणोपचातक इत्यर्थः यद्वाकामस्य - मदनस्य गुणः सपादकः - पुष्टिकर -कामगुणः, स च पञ्चेन्द्रिय सुखद समिष्टान्नपुष्पचन्दननाटक-गीतालीणा कलितकाकळी गीतादिकस्वस्मिन् विषये रिक्त - नित्तौ ॥ ४ ॥
2
सादि अपर्यवसान रूप मोक्ष है उसमें लगे हुए चित्तवाले ऐसे (ते-तौ) वे दोनों कुमार (-दृष्ट्वा ) मुनियों को देखकर अथवा 'ये कामगुण अनित्य हैं' इस प्रकार विचार कर (ससारचकस्स विमग्वणद्वा-ससार चक्रस्य विमोक्षगार्थम्) ससाररूप चक्र के परित्याग करने निमित्त (कामगुणे विरता - कामगुणे विरक्तौ ) कामगुणों के विषयमे विरक्त बन गये ।
भावार्थ - यह हम कथाभागसे जान ही चुके हैं कि देवभद्र और यशोभद्र ये दोनों कुमार किस प्रकार प्रतिबोधित हुए हैं। अतः जब ये दोनों कुमार अवस्था में ही थे तब भी इन्दोका चित्त अपनी खोई हुई निधिको खोजनेमे ही लगा हुआ था । ज्यों ही इनसे, मुनियोंके दर्शन हुए त्यों ही ये ससार शरीर एव भागोसे निर्विण्ण बनकर दीक्षित हो गये । इन्होंने विचारा कि यह समार तो जन्म, जरा, एव मरणके दुखोंसे મિનિત્રિવ્રુત્તિ સ સાથી સથા ભિન્ન જે સ્થિર છે અવું જે અપય વજ્ઞાનરૂપ भाक्ष छे सेमा लागेझा चित्तवाणा मेवा मे ते-तौ भन्ने कुमार दळूण-खा મુનિઓને જોઈને અથવા “ આ કામગુણુ અનિત્ય છે ” આ પ્રકારના વિચાર रीने संसारचक्कास विमोक्खणट्ठा ससारचकस्य विमोक्षणार्थम् ससार३५ या પરિત્યાગ કરવા નિમિત્ત એવા કામશુષ્ણેાના વિષયથી વિરક્ત બની ગયા
ભાવા——આ કથાભાગથી એ જાણી શકાચુ કે, દેવભદ્ર અને શૈાભદ્ર એ બન્ને કુમારી કઈ રીતે એધિત થયા જ્યારે એ બન્ને કુમારઅવસ્થામા જ હતા ત્યારથી જ તેમનુ ચિત્ત પાતાની ખેાવાયેની જરૂરી ચિજને શેાધવાના કામમા ઘણુ જ ચિંતિત હતુ જ્યારે એમને મુનિઓના દર્શન થયા એટલે સસાર, શરીર અને ભાગેથી નિવિ ણુ બનીને દીક્ષિત થયા એમણે વિચારુ કે, આ સસાર તે જન્મ, જરા અને મરણના દુખાથી ભરપૂર છે. જ્યા એના