Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 1102
________________ प्रियदर्शिनी टीका अ० १४ नन्ददत्त-न दमियादिपइजीवचरितम् भ्यन्तरपरिग्रहवर्जनात्, तपा-घोरपराक्रमो-घोर:-भयानमः, पराक्रम.मल कर्मरानु विजये ययोस्तो घोरपराक्रमी, उग्रतपः समाचरणात् , जातौ ॥४९-५०॥ सम्मत्यध्ययनार्यमुपसहरनाई __ मूलम्एवं ते कमसो बुद्धा, सव्वे धम्मपरायणा । जम्ममच्चुभयोबिग्गा, दुक्खस्सत-गवेसिंणो ॥ ५१ ॥ छाया--एव ते क्रमशो बुद्धाः, सर्वे धर्मपरायणाः। जन्ममृत्युभयोद्विग्ना, दुःखस्यान्तगवेपिणः ॥५१॥ टीका-'एव ते' इत्यादि एवम् अमुना प्रकारेण क्रमशः पूर्वोक्तक्रमेण युद्धाः-माप्तप्रतिरोधाः, जन्ममृत्युभयोद्विग्नाः जन्ममृत्योर्यद् भय तेन उद्विग्नाः प्रस्ताः, तथा-दुःखस्य शारीरिक मानसिक दुःखस्य, जन्तगवेपिणा-पर्यवसानान्वेपकाः सकलदुःखनाश गवेषणशीलाः सन्त.ते सम्भृमिपुकारादयोधर्मपरायणाः=धर्मैकनिष्ठा जाता॥५१॥ दोनों राजारानी (निप्परिग्गहा-निष्परिग्रहौ ) बाह्य एव आभ्यन्तर परिग्रहके त्याग करदेनेसे (घोरपरकमा जाए-धोरपराक्रमी जातो) कमरूपी शटुओंके विजय करनेमें विशिष्ट वलसंपन्न बन गये ॥४९॥५०॥ अब अध्ययनका उपसहार करते हुए कहते है-'एव ते' इत्यादि । ___ अन्वयार्थ-(कमसा-क्रमशः) अनुक्रमसे ( एव-एवम् ) इस प्रकार (घुद्धा-युद्धाः) प्रतियोधित हुए (सव्वे-सर्व) वे सबके सब छहों (जन्म, मच्चु भयोद्विग्गा-जन्म मृत्यु भयोद्विग्नाः) जन्म मरणके भयसे उद्विग्न घनकर (दु खस्सतगवेसिणो-दुःखस्यान्तगवेपिण) शारीरिक एव मानसिक दुःखोंका अन्त अब किसप्रकार होगा इस बातकी गवेषणा करने में मनी मन्न मन शीमे निप्परिगहा-निष्परिग्रहो मा भने सय तर परियडना त्या४देवाथी घोरपरकम्मा जाए--घोरपराक्रमौ जातौ ४३॥ શત્રુઓ ઉપર વિજય મેળવવામાં વિશિષ્ટ એવુ બળ સપાદન કર્યું છેલ્લાપા वे. मयनन 6५सार ४२ता -"एव वे"-प्रत्याहि ! भन्पयार्थ-कमसो-क्रमश अनुभथी एव-एवम् मा प्रभारी बुद्धा-बुद्धा प्रमाधित सम्वे-सर्वे मे सघाछो छ। जन्ममच्चूभयोव्विग्गा-जन्म मृत्युभयोद्विमा भमरना भयथा दिन मनीन शारी४ि मनभानसिमाना અતવે કયા પ્રકારે કરી શકાય આ વાતની ગવેષણ કરવામાં લવલીન બન્યા અને

Loading...

Page Navigation
1 ... 1100 1101 1102 1103 1104 1105 1106