Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८४०
'जरूप हि यथाऽऽकाश, रूपिद्रव्यादिभामनम् ।
तथा ह्यरूपी जीतोऽपि, रूपिआदिमाननम् ।। " इति । तथा च समारहेतु आतुर्गतिफससारकारण वदन्ति । तोर्यकरा इति शेषः । आत्मा हि नमूतत्वादिन्दियग्रायो न भाति, अमूर्ततादेन च नित्यो भाति। तथा-अनादिकाल-सह परितमिख्यात्यादि हेतुको रन्धास्यात्मको नियतः। बन्धादेव ससार इति सूनार्थ ॥१९॥ यतो बन्धादेव ससारोऽतस्तदुच्छित्तये धर्माचरणरूपो यत्नो विधेय एवेत्पत्राइ
जहा वैय धम्ममयाणमाणा, पाव पुरा कम्ममकोसि मोही । ओरुज्झमाणा परिरक्खियंता,"त ने भुजो वि"समायरामो॥२०॥ , छाया-यथावय धर्ममजनानाः, पाप पुरा कर्म अकाप्नं मोहात् ।
अरु यमाना परिरक्ष्यमाणा, तत्रैव भूयोऽपि समाचरामः ।।२०। टोका-'जा'-इत्यादिहे तात ! यथा येन प्रकारेण, पुरासम् आरु पमाना---गृहानि मरणम
"अरूप हि यथाऽऽकाश,रूपि द्रव्यादि भाजनम् ।
तथा ह्यरूपी जीवोऽपि, रूपिकर्मादिभाजनम् ॥" यह बध चतुर्गतिक समारका हेतु है। ऐसा तोथ र प्रभुका वचन है। अनादिकाल सहचरित मिग्यात्व आदि निमित्तक बध आत्माके साथ लग रहा है । और बधसे ससार होता है ॥१९॥ ___ जब बधसे ससार होता है ता उस ससारका नाश करनेके लिये धर्माचरणरूप प्रयत्न करना चाहिये, इस विषयमें वे कहते हैं
'जहावय' इत्यादिअन्वयार्थ-हे तात । (जहा-यथा) जिस प्रकार (पुरा-पुरा) पहिले
"अरूप हि यथाऽऽकाश, रूपिद्रव्यादि भाजनम् । ' तथाहरूपि जीगोऽपि, रूपिकर्मादिभाजनम् ॥” ।
આ બ ધ ચતુગંતિક સસારને હેતુ છે એવુ તીથ કર પ્રભુનું વચન છે અનાદિ કાળથી સહચરિત મિથ્યાત્વ આદિ નિમિત્તક બધ આત્માની સાથે લાગી રહેલ છે અને બધથી સ સાર થાય છે ૧
જ્યારે બધથી સ સાર થાય છે તે એ સસારને નાશ કરવા માટે ધર્મા य२५३५ प्रयत्न ४२वन माविषयमा तेसो छ ?-"जहावय-त्याह।
अन्वयार्थ:--3 तात! जहा-यथा २ रे पुरा-पुरा पडे। ओरुज्झ