Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका म १४ नन्ददच-नन्दमियादिपइजीवचरितम् • पुत्रयोरुपदेश युवा प्रतियुद्धो भृगुर्यशा नाम्नी ब्राह्मणी धर्मचिन्नकरी रत्वा वदति
हे मह वासो-काल-सा शाखाभि से
पहीणपुत्तस्त हुँ नस्थि वासो, वासिहि । भिक्खायरियाइकालो। साहाहि खोलेहए समाहि, छिन्नहि साहाहि तमेवखाएं ॥२९॥ डाया-बहीणपुत्रस्य हु नास्ति वाम., वाशिष्ठि। भिक्षाचर्यायाः कालः ।
शाखामि. मोलभते समावि, छिन्नाभि. शाखाभिस्तमेव स्थाणुम् ॥२९॥ टीका-'पहीणपुत्तस्स 'इत्यादि~
हे पाशिष्ट । पशिष्ठगोत्रोत्पन्ने । महोणपुत्रस्य-पुनाम्या त्यक्तस्य मम हु=3 निधयेन गृहे वासोवसन नास्ति । किन्तु मम भिसाचर्याया:-भिक्षाटनस्य उपलक्षणत्वाद् ग्रहणय जय कालासरः समुपागतः । उक्तमेवार्थमर्थान्तरन्यासेन ढयति-'साहाहिं' इत्यादिना, वृषः शाखामि समापिस्वास्थ्य शोभा वा नहीं है । उचित तो एक यही है कि हमलाग स्वजनोंके अनुरागका त्याग करें अब शीघ्रसे शीघ हो-आज ही मुनिव्रत धारण करे ॥२८॥
पुत्रोंका उपदेश सुनकर प्रतियुद्ध हुए भृगु ब्राह्मणने अपनी यशा ब्राह्मणीको धर्ममें विन्नभूत मानकर उसको दृष्टान्त द्वारा समझाते हुए इस प्रकार कहते हैं-'पहीगपुत्तस्स' इत्यादि।
अन्वयार्य-(वासिद्वि-चाशिष्ठि) ह वशिष्ठगोत्रोत्पन्ने । (पहीणपुत्तस्स-प्रहोणपुत्रस्य) पुत्रोंसे रहित (नत्थि वासो-नास्ति वास.) मेरा घरमे निवास अर योग्य नहीं है । (भिरखायरियाइकालो-भिक्षाचर्यायाः कालः) यह तो अब मेरे भिक्षाचर्याका काल है। अर्थात् पुत्रोंके साथ मुझे भी मुनि होनेका यह अवसर प्राप्त हुआ है । क्यो कि-(साहाहि જનના અનુરાગને ત્યાગ કરી અને ઘણું જ ઉતાવતથી આજે જ મુનિવ્રતને ધારણ કરી લઈ એ છે ૨૮ છે
પુત્રોને ઉપદેશ સાંભળીને પ્રતિબુદ્ધ થયેલ ભૃગુપુરોહિતે પિતાની સ્ત્રી થશાને ધર્મમાં વિદનભૂત માનીને એને છાત દ્વારા સમજાવવા આ પ્રમાણે ४ छ-" पहीणपुत्तरस-या
भ-क्यार्थ-वसिद्धि-वाशिष्ठि डे पशिष्ठ गोत्रमा उत्पन्न भ्येत पहीणपुत्तस्सप्रहीणपुत्रस्य पुत्री पाना २मा ५२मा नत्यि वासो-नास्ति वास र भा। भाट यो नयी भिक्खाचरियाइकालो-भिक्षाचर्याया काल भारी मा मिक्षा અને કાળ છે અર્થાત્ પુત્રની સાથે મને પણ મુનિ થવાને અવસર કામ