Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 1086
________________ प्रियदर्शिनी टीका अ १४ नन्ददत्त-नन्दप्रियादिपइजीयचरितम् छाया-मरिप्यसि राजन् ! यदा तदा , मनोरमान् कामगुणान् महाय । ___एको हु धर्मो नरदेव ! नाण, न विद्यते जन्यदिहेह फिचित् ॥ ४०॥ टीका-'मरिहिसि'-इत्यादि । हे राजन् ! यदा तदा गा=यस्मिंस्तस्मिन् काले वा मनोरमान् कामगुणान्= शब्दादिरूपान् महाय-परित्यज्य मरिष्यसि-अवश्यमेव प्राणास्त्यक्ष्यसि, जातस्य हि मृत्यु धुंनो भाति । उक्त च- "को वि तार तए दिह्रो, सुओ समाविमो वि था। खिईए जझा सग्गे, जो जाओ न मरिस्सइ ॥ १॥ __ छाया-कोऽपि तापचया दृष्ट , अतः सम्भावितोऽपि वा। क्षिती यदि वा स्वर्ग, यो जातो न मरिष्यति ॥ १॥ इति। एते मनोज्ञाः कामगुणा न त्वया साकगमिप्यन्तीति भावः । तथा हे नरदेव 'मरिहिसि' इत्यादि। अन्वयार्थ हे राजन् ! (जया तया वा मणोरमे कामगुणे पहाय मरिहिसि-यदा तदा वा मनोरमान् कामगुणान् प्रहाय मरिष्यसि ) जिस किसी भी समय मनोरम शब्दादिकरूप कामगुणोंका परित्याग कर आपको अवश्य ही मरना पडेगा क्यो कि "जातस्य हि ध्रुवो मृत्यु" जो जन्मता है वह अवश्य मरता है, "को वि ताव तए दिट्ठो, सुओ सभाविओ विधा। खिईए जइवा सग्गे, जो जाओ न मरिस्सइ ॥" स्वर्गमें या इस भूमडलमें कोई भी ऐसा प्राणी न देखनेमें आया है और न सुनने हीमें आया है कि जो उप्तन्न तो हुआ हो पर मरा न हो। यह विश्वास रखो-ये मनोज्ञ कामगुण आपके साथ जानेवाले नही हैं। अतः ५श पy-“ मरिहिसि "-त्या ! अन्वयार्थ:-3 -! जया तया वा मणोरमे कामगुणे पहाय मरिहिसियदा तदा वा मनोरमान कामगुणान् प्रहाय मरिष्यसि च्यारे त्यारे ७५ समये મારમ શબ્દાદિકરૂપ કામગુણેને પરિત્યાગ કરીને આપે અવશ્ય મરવું પડશે. भडे, “ जातस्य हि ध्रुवो मृत्यु "रेन्मे छ अपश्य भरे छ "को वि ताव तए दिट्ठो, सुओ समाविओ विवा। " ग्विईए जना सग्गे, जो जाओ न मरिस्सइ ॥" , રવમા અથવા આ ભૂમડળમાં કઈ પણ એવું પ્રાણું જોવામાં ન આવ્યું તેમ ન તે સાભળવામા આવ્યુ છે કે, જે ઉત્પન તે થયુ હોય પરંતુ મર્યું ન હોય એટલે વિશ્વાસ રાખે કે, આ મને કામગુણ આપની સાથે

Loading...

Page Navigation
1 ... 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106