Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 1098
________________ प्रियदर्शिनी टीका भ• १४ नन्ददन-नन्दप्रियादिपइजीयचरितम् उक्तार्थमेव दृढ़ीकत पुनरप्याह मूलम् गिद्धोवमे उ नच्चा णं, कामे संसारवड्चणे । उरगो सुवणपासव्व, सकेमाणो तणु चरे ॥४७॥ छाया-~~-गृद्वोपमास्तु ज्ञात्वा सलु, कामान् ससारवर्द्धनान् । . उरगः सुपर्णपार्चे इन, शङ्कमानस्तनुचरेः ॥४७॥ . टीका-~~'गिद्धोवमे ' इत्यादि । - हे राजन् ! विषयलोलुपान् गृहोपमान गृद्धसदृशात जामिपहरणशीलान्, झाला, 'णम्' इति वाक्यालकारे तु-पुनः कामान् शब्दादिविषयाश्च ससारवर्द नान् भवरद्विारान ज्ञात्वा, सुपर्णपा = गरुडसमीपे उरग इप-सपै इव शङ्कमानो भयनस्तः सन् तनु-स्तो-मन्द यवनयेति यावत् चरे.-क्रिया प्रत्तो भव। यथा-गरुडोपमा विपयास्त्वा न नाघेरन् तथा सयममार्गे विहरस्वेति भावः॥४७॥ वह रहित बनगया अत. सुखपूर्वक विचरणमे अब उसको कोई बाधा नही सता सकती है। इसी प्रकार हम भी पीडा हेतुक सर्व धन धान्यादिकका परित्याग करके एच श्रामण्य स्वीकार करके अप्रतिवद्ध विहारी होकर सुखपूर्वर विचरेंगे ॥४६॥ फिर इसी वातको दृढ करनेके लिये रानी कहती है'गिद्धोवमे' इत्यादि। अन्वयार्थ हे राजन् ! विपयलोलपजतोको (गिद्धोचमे-गृद्धोपमान) गृद्ध सदृश (नच्चा-ज्ञात्वा) जानकर तथा (कामे-कामान्) शब्दादिक विषयोको (ससारवडणे- ससारवर्द्धनान् ) भववृद्धिके करने वाले (नच्चा ज्ञात्वा) जानकर आप (सुवणपासे उरगोव्व-सुपर्णपाचे उरगः બાધક શાદિકે લેગ હતા એનાથી મુક્ત બની જતા સુખપૂર્વક વિચરણે કરવામાં તેને કઈ પણ બાધ આવતું નથી આ પ્રમાણે આપણે પણ પીડાના હેતુ સમાન સર્વ ધનધાન્યાદિક પરિત્યાગ કરીને તેમજ દીક્ષા અગિકાર કરીને અપ્રતિબદ્ધ વિહારી થઈને સુખપૂર્વક વિચીશુ ! ૪૬ ५२ न्ये पातने १८ ४२११ माटे सी छ-"गिध्धोवमे"-त्या | Ar+या-- रा! विदुषी जनान गीद्वोवमे गद्धोपमान् शीय सश नच्चा-ज्ञात्वा Ma तथा कामे-कामान् शा िविषयान ससारवठ्ठणेससारवद्धनान् सद्धिना ४२१८वा नच्चा-ज्ञात्वा aneta मा५ सुवण्णपासे

Loading...

Page Navigation
1 ... 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106