Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८६६
उत्तराभ्ययन
मूलम् - वंतासी पुरिसो रायं, नं सो होई पसंसिओ । माहणेण परिच्चंत्तं, धंणं आदीउ मिच्छसि ||३८|| छाया - पान्ताशी पुरुषो राजन्, न स भरति प्रशसितः । त्राह्मणेन परित्यक्त, धनमादातुमिच्छसि ॥ ३८ ॥ टीका- 'वैतासी ' - इत्यादि ।
"
हे राजन् ! यः पुरुषो वान्ताशी यान्तभोजी भवति, स सद्भिः प्रशसितो न भवति । ननु वान्ताशी = भवतु सिद्धिरमशसितः तावता किमित्याह- 'माहणेण' इत्यादि - नाह्मणेन परित्यक्त परिहृत धनम् आदातु ग्रहीतु स्वमिच्छसि, अतस्त्वमपि वान्ताशी एव, अतो न सता श्लाघनीयो भवसि । अय भाव - परित्यक्त धन हि गृहीतोज्झितत्वाद् वान्तमिव तदिच्छन् भवानपि वान्ताशीव । वान्ताशी हि न कदापि सता श्लाघनीयो भवति । अतो मा भूद् भवान् वन्ताशी । नैतदुचित भवादृशामिति।। किं चमूलम् - सव्व जग जइ तुह, सर्ववं वा विधणं भवे ।
सेव्व पि" ते " अपजेंत्त, नेव ताणांय "त तव ॥ ३९ ॥ छाया -- सर्वं जगद् यदि तब, सर्व वाऽपि धन भवेत् । सर्वमपि तेऽपर्याप्त नैव त्राणाय तत्तव ॥ ३९ ॥ सव्व ' - इत्यादि ।
टीका
हे राजन् ! यदि सबै जगत् समस्तोऽपि लोकः तर भवेत् = त्वदधीनं भवेत् ।
रानी कमलावतीने राजासे जो कहा सो कहते हैं- 'वतासी' इत्यादि अन्वयार्थ - ( राय - राजन् ) हे राजन् । ( पुरिसो- पुरुषः ) जो पुरुष ( वतासी - वान्ताशी) वान्तको खानेवाला होता है ( सो - सः ) वह (पससिओ न होइ - प्रशसितः न भवति ) प्रशंसा के योग्य नही होता है। जब आप यह बात जानते हो तो फिर क्यो (माहणेण परिच्चत्त-ब्राह्मणेन परित्यक्तम् ) ब्राह्मणद्वारा परित्यक्त (धण - धनम् ) धनको फिरभी (आदाउ इच्छसि आदातुम् इच्छसि ) ग्रहण करनेकी अभिलाषा करते हो ॥ ३८ ॥
राणी उभसावतीथे राजने ? ४ ते सूत्रकार हे छे-" वतोसी " - छत्याहि ! अन्वयार्थ – राय-राजन हे न् ! ने पुरिसो- पुरुषा पुरुष वतासीवान्ताशी जीन वारसी भासने मानार थाय छे सो-स ते पसम्रियो न होइ प्रशसित न भवति असशाने योग्य जनता नधी, क्यारे या वात या लो। छो तो पछी माहणेण परिच्चत्त - ब्राह्मणेन परित्यक्तम् श्राह्मो त्याग रेल सेवा घण-धनम् धनने आदाउ इच्छसि - आदातुम् इच्छसि सेवानी अभिद्याषा शा भाटे ४ छ। १ ।। ३८ ॥