Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
८६६
1
उत्तराध्ययनसूत्रे
मूलम् -
वंतासी पुरिसो रीयं नं सो होई पसंसिंओ । माहणेण परिच्चंत्तं, धणं आदीउ मिच्छेसि ॥ ३८॥
छाया - वान्ताशी पुरुषो राजन्, न स भरवि मशसितः । ब्राह्मणेन परित्यक्त, धनमादातुमिच्छसि ॥ ३८ ॥ टीका- 'वैतासी ' - इत्यादि ।
हे राजन् ! यः पुरुषो वान्ताशी यान्तभोजी भवति, स सद्भिः प्रशसिवोन भवति । ननु वान्ताशी = भन्तु सिद्धिरमशसितः, वाचता किमित्याह- 'माहणेण' इत्यादि-नाह्मणेन परित्यक्त परिहृत धनम् आदातु ग्रहीतु स्यमिच्छसि, अवस्स्वमपि वान्ताशी एप, अतो न सता श्लाघनीयो भवसि । अयं भाव - परित्यक्त धन हि गृहीतोज्झितत्वाद् वान्तमिर, तदिच्छन् भवानपि वान्ताशीव । वान्ताशी हि न कदापि सता श्लाघनीयो भनति । अतो मा भूद् भवान् वन्ताशी। नैतदुचित भवादृशामिति ।। किं चमूलम् - सब जग जइ तुह, साविणं भवे ।
संव्वं पि" तें" अपजेत, नेव ताणांय "त तेव ॥ ३९ ॥
छाया - सर्वं जगद् यदि तव सर्वं वाऽपि धन भवेत् । सर्वमपि तेऽपर्याप्त नैव नाणाय तत्तव ॥ ३९ ॥ टीका--' सव्च - इत्यादि ।
हे राजन् ! यदि सर्वे जगत् = समस्तोऽपि लोकः तर भवेत् = त्वदधीनं भवेत् । रानी कमलावतीने राजासे जो कहा सो कहते हैं - 'वतासी' इत्यादि अन्वयार्थ - ( राय - राजन् ) हे राजन् । (पुरिसो- पुरुषः) जो पुरुष ( वतासी - वान्ताशी) वान्तको खानेवाला होता है ( सो - स ) वह (पससिओ न होइ - प्रशसितः न भवति) प्रशंसा के योग्य नहीं होता है। जब आप यह बात जानते हो तो फिर क्यो (माहणेण परिच्चत्त-ब्राह्मणेन परित्यक्तम्) ब्राह्मणद्वारा परित्यक्त (धण - धनम् ) वनको फिरभी (आदाउ इच्छसि - आदातुम् इच्छसि ) ग्रहण करनेकी अभिलाषा करते हो ||३८|| राखी उभसावती शलने ? ४ ते सूत्रार डे छे-" वतोसी "छत्याहि ! मन्वयार्थ ---राय-राजन हे ! पुरिसो- पुरुषा पुरुष वतासी - वान्ताशी जीन वारसी भासने मानार थाय छे सो-स ते पसखियो न होइ प्रशसित न भवति असशाने योग्य मनता नची, न्यारे या बात आप हो। हो तो यछी माहणेण परिच्चत्त -ब्राह्मणेन परित्यक्तम् श्राह्मषे त्याग रेल सेवा घण-धनम् धनने आदाउ इच्छसि - आदातुम् इच्छसि सेवानी अभिलाषा था भाटे ४ । छ। १ ।। ३८ ॥
Loading... Page Navigation 1 ... 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106