Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
C
-
पतिपुनान् कथ नानुगमिष्यामि । अपि स्वनुगमिष्याम्येव । एंव निविस्य चखारोऽपि प्रबजितुमुद्यता इति भावः ॥ ३६ ॥ ___ इत्य चतुर्णामपि मनज्या प्रतिपत्तिसमये यदभूत्तद् द्वादशमिर्गाथामिः पाद
मूलम् - पुरोहियं तं ससुय संदार, सुच्चाभिनिवखेम्म पहायभोगे । कुडुवेसार विउल्लत्तम"त, रौय अभिक्ख सैमुवाय देवी ॥३७॥ छाया-पुरोहितं त समुत सदार, श्रुलाऽभिनिष्क्रामन्त प्रहाय भोगान् । ' - कुटुम्बसारमपि तु लुप्तयन्त, राजानमभीण समुगाच देवी ॥ ३७ ॥
टीका-'पुरोहिय'-इत्यादि ।
भोगान्-शब्दादीन् प्रहाय परित्यज्य समुत-सपुर सदार सखीक त-प्रसिद्ध अहम् ) में भी (ते कह नानु गमिस्सम्-तान कब नानु गमिष्यामि ) फिर क्यों न उन्ही के मार्गका अनुसरण करू किन्तु अवश्य करू ।
भावार्थ-जिस प्रकार काच और हसपक्षी विस्तृत जालोका छेदन करके नानादिशाओं में स्वेच्छानुसार विचरण करते हुए आकाशमें उडते हैं-उसी प्रकार जर मेरे पति एव पुत्रोंने विषयाभिलाषाओंका परित्याग कर सयममार्गमे विचरण करना अगीकार किया है तो फिर मैं भी क्यों इनसे पीछे रहू-मैं भी सयममार्गको धारण करु । इसी में मेरे इस जीवनकी सार्थकता है ।। ३६ ॥ - इस प्रकार चारों के प्रव्रज्या लेनेका निश्चय होने पर जो हुआ वह अब बारह गाथाओ से कहते हैं-'पुरोहिय' इत्यादि। ___ अन्वयार्थ-(अभिनिखम्म-अभिनिष्क्रम्य) घरसे निकल करके ते कह- नानु गमिस्सम्-तान् कथ नानु गमिष्यामि भना४ भागनु अनुसरण "શા માટે ન કરૂ? હું પણ એ માગવુ જરૂરથી અવશ્ય અનુસરણ કરીશ
ભાવાર્થ-–જે રીતે કૌચ અને હસ પક્ષી વિસ્તૃત જળનુ છેદન કરીને અનેકવિધ દિશાઓમાં સ્વેચ્છાનુસાર વિચરીને આકાશમાં ઉડે છે એજ પ્રકારે મારા પતિ અને પુત્રાએ જનારે વિષય અભિલાષાઓને પરિત્યાગ કરી સ યમ માર્ગમાં વિચરણ કરવાનો નીર્ણય કર્યો છે તે પછી હું પણ એમનાથી પાછળ શા માટે રહુ જ હુ પણ સયમમાગેને ધારણ કરૂ એમાં જ મારા આ જીવનની સાર્થકતા છે કે ૩૬ છે
આ ચારેય જણાને પ્રવ્રજ્યા લેવાને દઢ નિશ્ચય થઈ જવાથી જે બન્યુ a मार माथामाथी ४९ छ-" पुरोहिय"-त्यालि! - मन्वयार्थ अभिनिक्सम्म-अभिनिष्क्रम्य ३२थी नाजान तथा भोगे पहाय