Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 1070
________________ ८५५ प्रियदर्शिनी टीका अ. १४ नन्ददत्त-नन्दप्रियादिषइजीवचरितम् 'रतिमाल्यालकारः प्रियजनग-धर्व कामसेवाभिः । उपचन गमनविहारैः, हारससरदरति इति ॥ तथा-प्रभूताः प्रचुराः सन्ति । तानेतान् कामगुणान् प्रकार यथेच्छ भुञ्जीमहि। पश्चा=कामगुणोपभोगानन्तर वृद्धावस्थायाँ प्रधानमार्ग = तीर्थकरगणधरसेवित प्रत्रज्यारूप मोक्षमार्ग गमिष्यामः-स्वीकरिष्यामः ॥३१॥ रतिमाल्यालकाः, प्रियजनगन्धर्वकामसेवाभिः।। उपवनगमनविहारैः, श्रृंगाररसः समुद्भवति ॥ . (पभूया-प्रभूताः) अल्प नहीं है, प्रचुर मात्रामें है। ऐसे (ता काम गुणे भुजामु-तान् कामगुणान् भुञ्जीमहि ) इन शब्दादिक कामगुणोको आप यथेच्छ भोगो। (पच्छा पहाणमग्ग गमिस्साम-पश्चात् प्रधानमार्ग गमिष्याव:) जय वृद्धावस्था आ जावेगी तब अपने सर-तीर्थकर गणध. रादि सेवित प्रव्रज्यारूप मोक्षमार्गको स्वीकार करलेंगे। अभीसे उसकी क्या आवश्यकता है । ये तो दिन खाने पीनेके हैं। भावार्य--पतिको दीक्षा लेने में उद्यत देखकर पत्नीने कहा नाथ ! - यह क्या अनुचित विचार कर रहे हो, अभीतो खाने पीनेके दिन हैं। अपने यहा कौनसी वस्तुकी कमी है ? जिसके लिये मुनि बना जाय । भोगोपभोगकी सामग्री खूब मनमानी भरी पड़ी हुई है। चाहे जितनी उसको भोगो वह कभी समाप्त नही हो सकती है । श्रृंगाररसकी वह रतिमाल्यालकार, प्रियजनगन्धर्वकामसेवाभिः । उपवनगमनविहारैः, अंगाररस समुद्भवति ॥ सन्पयार्थ:-पभूया-प्रभूता ५८५ नही ५२तु प्रयु२ मात्रामा छ ता कामगुणे मुजामु-तान् काम गुणान् मुञ्जीमहि मा Aveles मराशने भा५ यथे२७ । पच्छा पहाणमग्ग गमिस्साम-पश्चात् प्रधानमार्ग गमिष्याव જ્યારે વૃદ્ધાવસ્થા આવશે ત્યારે આપણે સહુ તીર્થ કર ગણુધારાદિ સેવિત પ્રવજ્યારૂપ મોક્ષમાર્ગને સ્વીકાર કરી લઈશું આજથી અને અત્યારથી તેની શુ આવશ્યકતા છે. આ દિવસે તે ખાવાપિવાના છે ભાવાર્થ-પતિને દીક્ષા લેવામાં તત્પર થયેલ જાણીને પત્નીએ કહ્યું કે, હે નાથ ! આ અનુચિત વિચાર શા માટે કરી રહ્યા છે. હજુ તે ખાવા પીવાના દિવસે છે, આપણે ત્યાં કઈ વસ્તુની ખામી છે કે, જેને માટે મુનિ દીક્ષા લેવી પડે? આપણે ત્યા ભગપગોની મનમાની સામગ્રી પુષ્કળ પ્રમાણમાં ભરી પડી છે, ચાહે તે રીતે એને ઉપગ કરે છતા પણ તે ખૂટે તેમ નથી,

Loading...

Page Navigation
1 ... 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106