Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
उत्तराध्ययनसूत्र कन्चुलिका हित्वा परित्यज्य मुक्ता निरपेक्षः सन् प्रयाति गच्छति न पुनस्वा गृह्णाति । एवम् अनेन मकारेण एतो जातो=पुनो भोगान् मनोज्ञशब्दादिरूपान् प्रजहीता-परित्यजतः । तर्हि-एका-पुत्रयोनिर्गमनादसहायोऽह कथ तौ पुत्रौ नानु. गमिष्यामि । जमश्यमेवानु गमिष्यामि पुत्री। __यथा सर्प कन्चुकमपहाय गच्छति । तथैन ममैती पुत्री सर्मान् भोगान परित्यज्य प्रज्या गृहीतः । तद्विरहितोऽइमेकाफी गृहे स्थातु न शक्नोमि । अतोऽहमपि पुनयुगलेन साक मत्रजिष्यामि न पुनरागमिष्यामीति भावः ॥ ३४ ॥ 'जहाय भोई इत्यादि। ' अन्वयार्थ-(भोई-भवती) हे नाह्मणी (जहा-यथा) जैसे (भुयंगोभुजङ्गः) सर्प (तणुय-तनुजाम् ) शरीरोद्भव (निम्मोडणि-निर्मोचनीम्) अपनी काचलीको (हेच्च-हित्या) छोड़ करके (मुत्तो-मुक्तः) स्वतत्र होकर (पलेइ-पर्येति) घूमता फिरता है किन्तु उस कांचलीको फिर नहीं ग्रहण करता है (एवम् ) इसी प्रकार (एय जाया-एतौ जातो)ये दोनों पुत्र (भोए पयहति-भोगान् प्रजहीतः) भोगोंको छोड़ रहे हैं तब (एको अह-एकाअहं) अकेला मैं (ते कह नाणुगमिस्स-तौ कथ नानुगमिष्यामि) उन दोनोंका अनुसरण क्यों न करुगा-अवश्य ही करुगा फिर वापिस नहीं आऊगा।
भावार्थ-जिस प्रकार सर्प कचुकीको छोड़नेमें आनन्द मनाता है और स्वतत्र होकर धूमता फिरता है उसी प्रकार ये मेरे दोनों पुत्र भोगों का परित्याग करनेमे आनद मना रहे है । अत इनसे परित्यक्त हुआ मैं 'अकेला अब इस घर में रहकर क्या करूगा । इसलिये मैं भी इन्हीक साथ दीक्षा लूगा। विश्वास रखो मे वापिस फिर घर नही आऊँगा ॥३४॥ ६२ ४२वा भाटे पुरोहित ४धु-"जहा य भोई "-त्या !
म-क्या-भोई-भवति! ७ माह जहा-यथा रेभ भुयगो-भुजङ्ग सर्प पाताना तणुय-तनुजाम् शरी२ ५२नी निम्मोइणी-निर्मोचनीम् यमान हेच्चहित्वा छोस मुत्तो-मुक्त तत्र मनी पलेइ-पर्येति । ३२ छे ५२तुत
यजान शथात ५ नयी एव-एवम् 'मेर शत एय जाया-एतौ जातो આ અને પુત્રો ભેગેને છેડી રહ્યા છે ત્યારે હું પણ એ બંનેનું અનુકરણ શા માટે ન કરૂ ? અવશ્ય કરીશ અને સ સારમાં ફરી પાછા આવવાને નથી -
ભાવાર્થ– જેમ કાચળીને છોડવાથી સર્ષ આનદ માને છે અને સ્વતંત્ર થઈ હરેફરે છે એજ પ્રકારે મારા બને પત્રો ભોગે પરિત્યાગ કરવામાં આનદ માની રહ્યા છે આથી એમનાથી છુટા પડીને હું એકલે આ ઘરમાં રહીને શું કરું ? આ માટે હું પણ તેમની સાથે દીક્ષા લઈશ વિશ્વાસ રાખો કે, હું ફરીથી ઘેર પાછા નહી કરૂ છે ૩૪ .