Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८५०
रूप हि ययाऽऽकाश, रूपिदव्यादिभाजनम् ।
तथा घरूपी जीपाऽपि, रूपिमर्मादिभाननम् ।। " इति । तया-चन्नं च समारहेतु-तुर्गतिकससारकारण पदन्ति । तोर्यकरा इति शेषः । प्रात्मा हि अमृतत्वादिन्द्रियग्राहो न माति, अमृतत्वादेव च नित्यो भाति। तथा-अनादिकाल-सहचरितमिथ्यात्वादि हेतु को यथास्यात्मको नियतः। वन्धादेव ससार इति सूनार्थ ॥ १९ ॥ यतो बन्धादेव ससारोऽवस्तदुन्उित्तये धर्माचरणम्पो यत्नो विधेय एवेत्यत्राह
जहा वय धम्ममयाणाणा, पावं पुरा कम्ममकौसि मोही । ओरुज्झमाणा परिरक्खियंता,"त ने भुजो वि"समायरामो॥२०॥ , छाया-यथाश्य धर्ममजनानाः, पापं पुरा कर्म अकाम मोहात् ।
-अरुध्यमाना परिरक्ष्यमाणा, तत्रैव भूयोऽपि समाचरामः ॥२०-। टोका-'जहा'-इत्यादि__ हे तात ! यथान्येन प्रकारेण, पुरासम् आरु पमाना:-गृहानिम्मरणम
"अरूप हि ययाऽऽकाश,रूपि द्रव्यादि भाजनम् ।
तथा ह्यरूपी जीवोऽपि, रूपिकर्मादिभाजनम् ॥" यह बध चतुर्गतिक समारका हेतु है । ऐसा तोथ र प्रभुका वचन है। अनादिकाल सहचरित मिा यात्व आदि निमित्तक बध आत्माके साथ लग रहा है । और वधसे ससार होता है ॥१९॥ . .
जब वधसे ससार होता है ता उस ससारका नाश करने के लिये धर्मा चरणरूप प्रयत्न करना चाहिये, इस विषयमें वे कहते हैं
'जहावय' इत्यादिअन्वयार्थ हे तात ' (जहा-यथा) जिस प्रकार (पुरा-पुरा) पहिले
"अरूप हि यथाऽऽकाश, रूपिद्रव्यादि भाजनम् ।
तथाह्यरूपि जीवोऽपि, रूपिकर्मादिभाजनम्॥" આ બ ધ ચતુર્ગતિક સ સારને હેતું છે એવું તીર્થંકર પ્રભુનું વચન છે અનાદિ કાળથી સહચરિત મિથ્યાત્વ આદિ નિમિત્તક બધ આત્માની સાથે લાગી રહેલ છે અને બે ધથી સ સાર થાય છે ૧૯
જ્યારે બધથી સ સાર થાય છે તે એ સ સારને નાશ કરવા માટે ધર્મા यर३५ प्रयत्न ४ नो पाविश्यमा तसा छ -“जहावय-प्रत्याहि ।
स-पयार्थ-3 ! जहा-यथा २ रे पुरा-पुरा पता ओरुज्झ