Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
तराण्ययनले राषिः, स च दिवसः, न पुनः पतिनिार्वते, न पुनरागच्छतोत्यर्थः । ताश्च रात्रयः दिवसाश्च अधर्म कुर्वतः = प्राणिनः, अफलाः = धर्माचरण रहितस्वेन निष्फला यान्ति-गच्छन्ति ॥ २४ ॥
सफलाः कथ यान्तीत्याह
जा जा वञ्चइ रैयणी, न सा पडिनियतइ । धम्म च कुणर्माणस्स, सफली 'जति रोईओ ॥२५॥ छाया-या या व्रजति रजनिः, न सा प्रतिनिवर्तते।
धर्म च कुर्वतः सफला यान्ति रावयः॥ २५ ॥ टीका-'जा जा' इत्यादि
या या रजनिः उपलक्षणतादिवसोऽपि नजति, सा न प्रविनिवर्तते । तथाधर्म च कुर्वतः पाणिनो राग्यो दिनसाः सफला यान्ति । अतो धर्मोपादानभूतां दीक्षामावामवश्य यहीप्यार इति भावः ॥२५॥ (बच्चइ-व्रजति ) निकलती जा रही है । ( सा न पडिनियत्तए-सा न प्रतिनिवर्तते) वे वे दिन और राते पीछे वापिस आनेके नहीं है । अतः उन दिन रातोंमें (अहम्म कुणमाणस्स-अधर्म कुर्वतः) अधर्म करनेवाले जो-प्राणी है उनकी वे (राईओ-रात्रयः) दिन रातें (अहला जति-अफलाः यान्ति) धर्माचरणसे रहित होनेके कारण निष्फल ही व्यतीत होती हैं । अर्थात्-धर्माचरण शुन्य प्राणियोकी दिनरातें बिलकुल ही निष्फल हैं।॥२४॥ वे दिनरातें कैसे सफल होती हे सो कहते है-'जा जा वच्चई'इत्यादि।
अन्वयार्थ-अर्थ पूर्वोक्त रूपसे ही है। परन्तु इसमे रात्रियोंकी सफलता बतलाई गई है। उन्हीकी दिनरातें सफल हैं जो धर्मक्रियाओंके प्रजति व्यतीत 25 २८ छ सा न पडिनियत्तए-सा न प्रतिनिवर्तते त हस અને રાત્રી ફરીથી પાછી આવવાની નથી આથી એ દિવસ અને રાત્રીમા अहम्म कुणमाणस्स-अधर्म कुर्वत अधर्म ४२पावार प्राी छ मेमनी में राइओ-रात्रय. ६१स माने रात्रीम। अहलाजति-अफला यान्ति धर्म थी २क्षित पाने કારણે નિષ્ફળ જ વ્યતીત થઈ ચુકી છે અર્થાત ધર્માચરણ ન કરનાર પ્રાણી ઓની દિવસ અને રાત્રી નકામી જ ગયેલ છે . ૨૪ शहिवस भने रात्री ४शत सण याय छेडछ-"जाजा वच्चई'-त्या!
અર્થ પૂર્વોક્ત રૂપને જ છે પરંતુ આમા રાત્રીઓની સફળતા બતાવવામા આવેલ છે એમની જ દિવસ રાત્રી સફળ છે કે, જે ધર્મકિયાના આચરણમાં