Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका म १४ नन्ददत्त-नन्द्रप्रियादिपइजीयचरितम्
एव तयोर्वचन निशम्य प्रतिउद्धौ भृगुः पुत्री प्रत्याह
एगंओ सर्वसित्ताणं, दुहओ सम्मत्तसंजुया । पच्छा जाया गमिस्सामो, भिक्खमाणा कुले कुले ॥ २६ ॥ छाया~-एकतः समुप्य, द्वये सम्यक्त्वसयुताः ।
पश्चाद् जाती ! गमिप्यामः, भिक्षमाणाः कुले कुले ॥२६॥ टीका-'एगओ' इत्यादि- हे जाती-हे पुत्रौ ! एकत -एकस्मिन् स्थाने द्वये= आया च युवा च सम्यक्वसयुताः सम्यक्त्वेन उपलक्षणवात् देशविरत्या च सयुताः = सयुक्तोः सन्तः समुष्य-सहैव उपित्वा गृहस्थाश्रम ससेव्यत्यथै, पथात्-द्धावस्थाया भनज्य कुले कुले-गृहे गृहे-शाताज्ञातेपु कुलेषु इत्यर्थः भिक्षमाणाः-विशुद्धा भिक्षामाददानाः गमिष्यामः ग्रामनगरादिपु पिचरिष्यामः ।। २६ ॥ आचरणसे इनको वीताते है । यहा रानिके ग्रहणसे ही दिनोंका ग्रहण हो जाता है ॥२५॥ ___इस प्रकार पुत्रोंके वचनसे प्रतियुद्ध हुए भृगुपुरोहितने पुत्रोसे क्या
कहा ? वह कहा जाता है-'एगओ' इत्यादि। ___अन्वयार्थ-(जाया-जाती) हे पुत्रो (एगओ-एकतः) पहिले एक स्थानमे (दुहओ-द्वये) हम तुम दोनों (सम्मत्तसजुया सवसित्ताणसम्यक्त्वसयुताः समुष्य) सम्यक्त्व सहित रह करके अर्थात्-गृहस्था श्रमका पालन करके (पच्छा-पथात् ) फिर वृद्धावस्थामें दीक्षा लेकर (कुले कुले भिक्खमाणा गमिस्सामो-कुले कुले भिक्षमाणा गमिष्यामः) ज्ञात अज्ञात कुलोंमे विशुद्ध भिक्षा ग्रहण करते हुए ग्राम नगरादिकोंमे જ તેને વિતાવે છે અહી રાત્રીની સાથે દિવસનું મિલન એ કારણે કરાયેલ છે કે, દિવસ પછી રાત એ કમ હોવાથી એનું ગ્રહણ કરાયેલ છે ૨૫ છે
આ પ્રમાણે પુત્રોના વચનેથી પ્રતિબુદ્ધ થએલા ભૃગુપુરોહિતે પુત્રને શું ४ ते उपामा मावे छे--" एगओ"-त्याला
4-qयार्थ-जाया-जातो . पुत्र।। दुहओ-द्वये पडता हु भने तमा एगओ-एकत मे४ स्थानमा सम्मत्तसजुया सवसित्ताण-सम्यक्त्वसयुता समुष्य सभ्यप सहित २हीने मात्-डयाश्रमनु पासन शने पच्छा-पश्चात् ५छी वृद्धावस्थामा lal as कुले कुले भिक्खमाणा गमिस्सामि-कुले कुले भिक्षमाणा गमिष्याम ज्ञात अज्ञात अणमा विशुद्ध लक्षा अक्षय ४२त। ४२ता याम नर