SearchBrowseAboutContactDonate
Page Preview
Page 1053
Loading...
Download File
Download File
Page Text
________________ ८५० रूप हि ययाऽऽकाश, रूपिदव्यादिभाजनम् । तथा घरूपी जीपाऽपि, रूपिमर्मादिभाननम् ।। " इति । तया-चन्नं च समारहेतु-तुर्गतिकससारकारण पदन्ति । तोर्यकरा इति शेषः । प्रात्मा हि अमृतत्वादिन्द्रियग्राहो न माति, अमृतत्वादेव च नित्यो भाति। तथा-अनादिकाल-सहचरितमिथ्यात्वादि हेतु को यथास्यात्मको नियतः। वन्धादेव ससार इति सूनार्थ ॥ १९ ॥ यतो बन्धादेव ससारोऽवस्तदुन्उित्तये धर्माचरणम्पो यत्नो विधेय एवेत्यत्राह जहा वय धम्ममयाणाणा, पावं पुरा कम्ममकौसि मोही । ओरुज्झमाणा परिरक्खियंता,"त ने भुजो वि"समायरामो॥२०॥ , छाया-यथाश्य धर्ममजनानाः, पापं पुरा कर्म अकाम मोहात् । -अरुध्यमाना परिरक्ष्यमाणा, तत्रैव भूयोऽपि समाचरामः ॥२०-। टोका-'जहा'-इत्यादि__ हे तात ! यथान्येन प्रकारेण, पुरासम् आरु पमाना:-गृहानिम्मरणम "अरूप हि ययाऽऽकाश,रूपि द्रव्यादि भाजनम् । तथा ह्यरूपी जीवोऽपि, रूपिकर्मादिभाजनम् ॥" यह बध चतुर्गतिक समारका हेतु है । ऐसा तोथ र प्रभुका वचन है। अनादिकाल सहचरित मिा यात्व आदि निमित्तक बध आत्माके साथ लग रहा है । और वधसे ससार होता है ॥१९॥ . . जब वधसे ससार होता है ता उस ससारका नाश करने के लिये धर्मा चरणरूप प्रयत्न करना चाहिये, इस विषयमें वे कहते हैं 'जहावय' इत्यादिअन्वयार्थ हे तात ' (जहा-यथा) जिस प्रकार (पुरा-पुरा) पहिले "अरूप हि यथाऽऽकाश, रूपिद्रव्यादि भाजनम् । तथाह्यरूपि जीवोऽपि, रूपिकर्मादिभाजनम्॥" આ બ ધ ચતુર્ગતિક સ સારને હેતું છે એવું તીર્થંકર પ્રભુનું વચન છે અનાદિ કાળથી સહચરિત મિથ્યાત્વ આદિ નિમિત્તક બધ આત્માની સાથે લાગી રહેલ છે અને બે ધથી સ સાર થાય છે ૧૯ જ્યારે બધથી સ સાર થાય છે તે એ સ સારને નાશ કરવા માટે ધર્મા यर३५ प्रयत्न ४ नो पाविश्यमा तसा छ -“जहावय-प्रत्याहि । स-पयार्थ-3 ! जहा-यथा २ रे पुरा-पुरा पता ओरुज्झ
SR No.009353
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy