Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
प्रियदर्शिनी टीका अ० १४ नन्ददत्त-नन्दप्रियादिपइजीयचरितम् ८१९ किं वाक्यमुक्तमन्तौ ? इत्याह--
मूलम् वेयो अहीया णे हवंति ताण, भुत्ता दिया णिति तमं तंमेणं। जाया ये पुताने हवति तोण, 'को नाम "ते अणुमेन्निज ऐय॥१२॥ छाया-वेदा धोता न भवन्ति नाण, भुक्ता द्विजा नयन्ति तमस्तमाया खलु।
जाताश्च पुना न भान्ति त्राण, को नाम ते अनुमन्येत एतत् ॥१२॥ टीका-'वेया'-दत्यादि
हे तात ! अघीता वेदाताण प्राणाय न भवन्ति । अय भावः-शीलमनास्थाय पठनमानादुर्गतिपातरक्षणासिद्धे । तया-भोजिता द्विजा ब्राह्मणास्तमस्तमाया पृयिन्या तो वह सबकुछ भूल जाता है । सम्यग्दर्शनादिक गुणोंको भी नष्ट कर देता है । जिस आत्मामे मोहकी अधिक प्रचलता रहती है वहा पर यह शोक अधिकाधिक धधकता रहता है। यही कारण है कि पूरोहितने शोकसे सतप्त अन्तकरण होकर अपने दोनो पूत्रोंको हरतरहसे सम. शाया। उन दोनों को धनका, भोगोका, सवका प्रलोभन भी दिखाया पर वे पिताकी पातोंमें नही फसे और अपने विचारों परही डटे रहे ।१०।११॥
उन्होंने पितासे क्या कहा सो नीचेकी गायासे स्पष्ट कियाजाता है'चेया' इत्यादि
अन्वयार्थ-हे तात ! (अहीया वेया ताण न हबति-अधीता वेदा: त्राण न भवन्ति) पढेगये वेद इस जीवका रक्षण नहीं कर सकते है (भुत्तादिया तम तमेण णिति-भुक्ता दिजाः तमस्तमाया खलु नयन्ति) ब्राह्मणों
વ્યાકુળ થવા માંડે છે ત્યારે તે સારાસારને પણ ભૂલી જાય છે સમ્યગ દર્શનાદિક ગુણેને પy નાશ કરી બેસે છે જે આત્મામા મેહની અધિક પ્રબ ળતા રહે છે ત્યા એ શોક અધિકાધિક ભભૂકતે રહે છે એનું કારણ એ છે કે, પુરહિત શેકથી સતપ્ત અત કરણ પૂર્વક પિતાના અને પુત્રોને હરેક પ્રકારે સમજાબ એ બન્નેને ધનના ભેગેના, સઘળા પ્રલોભને પણ બતાવ્યા પરંતુ તેઓ પિતાની વાતોમાં ફસાયા નહી અને પોતાના વિચારમાં મક્કમ રહ્યા૧૦૧
તેમણે પિતાને શું કહ્યું તે નીચેની ગાથાથી સ્પષ્ટ કરવામાં આવે છે - " या "त्यादि।
स-पयार्थ-डे तात! अहिया वेया ताण न हवति-अधिता वेदा प्राण न भवन्ति नपामा मात वह मा छनु २क्षा ४२ शत नथी भुत्ता दिया तम तमेण णिति-भुका द्विजा तमस्तमर्या खलु नयन्ति प्रायन लोन