Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ટ
वराभ्यपणसूत्रे
छाया - धन प्रमृत सदसीभिः, सजनाः तथा कामगुणाः प्रकामाः । तपः कृते तप्यते यस्य लोकः, तत्सर्व स्वाधीन मित्र युवयोः ॥ १६ ॥ टीका- 'घण ' इत्यादि -
हे पुत्रौ ! यस्यकृते लोक, तपस्तप्यते, तत्सनं युवयोरिव गृहे स्वाधीनमस्ति । किं तत्सर्वम् ? इत्याह- प्रभूत= मचुर, धनम्, तथा 'सहस्रीभि स्वजनाः, मातापित्रादयः स्त्रियश्चेत्यर्थः तथा मकामाः = मचुराः, कामगुणाः = मनोशशब्दादिविपयाः, । सर्व स्वाधीनमस्तीत्यर्थः, तपसो यत्फल तत्सर्वं युवयोरुपलब्धमेवास्ति, अतो नास्ति तपसः प्रयोजनमिति भावः । तदानीमकृविवाहयोस्तयोः स्त्रीणामभा
कुमारोंके इस कथनको सुनकर पुनः वह पुरोहित उनको धन्मदिक का प्रलोभन देता है सो कहते हैं-'घण पभूप' इत्यादि ।
अन्वयार्थ-'हे पुत्रो! देखो (जस्सकण-यस्य कृते) जिस वस्तुकी प्राप्तिके लिये (लोओ-लोकः) लोक (तच तप्प तपः तप्येते) तपको तपते हैं (त सव्व तत्सर्वम्) वह सब (तुन इहेव साहिणम् - युवयोः इहैव स्वाधीनम् ) तुम दोनों के पास इस घरमे स्वाधीन है । ( पभूय धण - प्रभूत धनम् ) बहुत धन है तुम कुछ भी न कमाओ तौ भी वह खुद नहीं सकता है आनद से बैठे २ खाओ । ( इत्थिआहिं सह सयणा - स्त्रीभिः सह स्वजनाः) स्त्रीया भी हैं माता पिता भी है ( पगामा कामगुणा - प्रकामाः कामगुणा') मनोज्ञ शब्दादिक विषय भी हैं। फिर कहो बेटा ' तुम अब किस चीजको प्राप्त करने के लिये तपस्यामे उद्यमशील हो रहे हो। इन दोनों भाईयों का इस समय यद्यपि विवाह नही हुआ है फिरभी " स्त्रियाँ है " ऐसा जो कहा
કુમારાના આ પ્રકારના કથનને સાભળીને ફરીથી પુરાહિત તેમને ધનાहिउनु अझोलन माध्यु ते उडे छे - " धण पभूय "छत्याहि ।
J
मन्वयार्थ —— जस्स कए-यस्य कृते' हे युत्रा ! ने वस्तुनी आदित आहे लोओ-लोक 15 तव तप्प तप तप्यते तपने मारे छे त सब्ब - तत्सर्वम् से सधणु तुब्भ इहेव साहिणम् - युवयो इहैव स्वाधीनम् तभारा अन्नेनी पा या धरभा लरेलु छे पभूय धण- प्रभूतम् धनम् धार्थ धन छे तभी अर्धपाय न કમાવે। તા પણ તે ખૂટે તેમ નથી આનદથી બેઠા બેઠા ખાએ સ્થિિ सह सयणा - स्त्रीभि सह स्वजना श्रीम छे, भाता पिता यथु छे, पगामा कामगुणी - प्रकामा कामगुणा भनोज्ञ शम्हादिविषय पयु छे पछी उडे, मेटा ! તમે કઈ વસ્તુને પ્રાપ્ત કરવા માટે તપસ્યામા ઉદ્યમશીલ બની એ બન્ને ભાઈઓના વિવાહ જે કે થયેલ ન હતા છતા પણ
1
રહ્યા છે!?
"श्रीगोप