Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
खल निश्चयेन नयन्ति मापयन्ति भोजयितारम् । 'भुत्ता' इति पदमन्तर्भवम्पर्षकम् । अय भा-पिडालहत्तयो दुःशीला नाह्मणा भोजिताः कुमार्गमरूपणपशुवादादेव प्रवर्तन्ते । अतः तेपो भोजन नररूहेतुरेर, इति नास्ति तेषां निस्तारकत्वमिति । च-पुनः माता-अनजाताः पुना अपि त्राण त्राणाय न भवन्ति । नरकादौ पवतः पित्रादीन् पुना न रक्षन्तीत्यर्थः । उक्त च वेदानुयायिभिरपिको भोजन करानेसे भी इस जीवकी रक्षा नहीं हो सकती है प्रत्युत इस क्रिया में अधिक आरम्भ और समारभ होनेसे भोजन कराने वाले जीप भरकर तमस्तमा नामके नरकमें जाता है। क्यों कि दुःशील बामणाभास ब्राह्मणोंको भोजन कराना भी हमारी रक्षाका उपाय नहीं है। (जाया प पुत्ता ताण न हवति-जाताः पुत्राः प्राण न भवन्ति) पुत्र मी उत्पन्न हो. गये तो क्या इनसे भी पापके उदयसे नरकमें पड़ने वाले आत्माका मान हो सकता है ? नहीं हो सकता। इसलिये हे तात ! (को नाम एय अणुमनिज्ज-को नाम एतत् अनुमन्येत) आपके इस कथनको कौन ऐसा बुद्धिमान है जो सत्यार्थरूपमें अगीकार कर सकता है।
भावार्थ-पिताने जो बातें करनेके लिये पुत्रोंसे कहा था-उन्हीं वातोंका वे यहा समुचित उत्तर दे रहे हैं । पिताको उन्होंने कहा कि हे तात ! कहो तो सही क्या वेदोंका पढ़ना हमारी रक्षा कर सकता है। क्या विडाल वृत्तिवाले दुःशील सपन्न ब्राह्मणोंको भोजन करानेसे हमारा કરાવવાથી પણ આ જીવની રક્ષા થઈ શકતી નથી. વાસ્તવમાં આ ક્રિયામાં અધિક આર ભ અને સમાર ભ હોવાથી ભોજન કરાવનાર જીવ મરીને તમ સ્તમા નામની નરકમાં જાય છે કેમ કે, દુ શીલ બ્રાહ્મણભાસ બ્રાહ્મણને मोशन ४२ मे मारी रक्षान पाय नथी जाया य पुत्ता ताण न हवतिजाता पुत्रा प्राण न भवन्ति पुत्र पY Sपन्न थाय । शु थे पुत्र ५ पापना ઉદયથી નરકમાં પડવાવાળા એવા અમારા આત્માનું કલ્યાણ કરવામાં સમર્થ थशश १ न थई श २णे तात! को नाम एय अणुमनिज्जको नाम एतन् अनुमन्येत माना ॥ २॥ ४थनने से मुद्धिमान छ , तना सत्यार्थ ३५मा २ २ ४२१
ભાવાર્થ-પિતાએ પુત્રોને જે શિખામણ આચરવા માટે કહી હતી એજ વાતને તેએ અહિં પ્રત્યુત્તર આપે છે પિતાને તેમણે કહ્યું કે, તાત ! કહેતે ખરા કે, વેદનું ભણવું એ શું અમારી રક્ષા કરી શકે છે ? પિતાને બાહ્મણ ગણાવતા છતાં પણ ૬ શીલસ પન્ન એવા બ્રાહ્મણને ભોજન કરાવવાથી અમાર