Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Lak
प्रियदर्शिनी टीका अ १४ नंन्द्रदत्त - नन्दप्रियादिपइजीवचरितम्
"
यदि पुत्रा भवेत्स्वर्गो' दानधर्मो न विद्यते ।
मुषितस्तत्र लोकोऽय, दानधर्मो निरर्थकः ॥ १ ॥ बहुपुना डुली गोधा, ताम्रचूडस्तथैव च । तेपाच प्रथम स्वर्गः, पचाल्लोको गमिष्यति ॥ २ ॥ " इति । यत एव ततः को नाम विवेकवान् ते तत्र एतत्पूर्वोक्त वेदाध्ययनादिकम्, अनुमन्येत='शोभन मिद' मित्येव स्वीकुर्यात् ॥१२॥
सरक्षण हो सकता है ? पुत्रोंको भी उत्पन्न करनेसे क्या हमारी शुभ गति हो सकती है ? यदि ऐसा होता तो फिर दानादिक करना सब व्यर्थ ही हो जाता। जो ऐसा कहते हैं कि पुत्रोत्पत्ति नरकमे पड़नेवाले पिता आदिकोंकी रक्षा करती है वे कुमार्ग पर हैं 'स्वय वेदानुयायियोंने भी ऐसा ही कहा है
" यदि पुत्रात् भवेत्स्वर्गो, दानधर्मो न विद्यते । मुषितस्तत्र लोकोऽय, दानधर्मो निरर्थकः ॥ बहुपुत्रा डुली गोधा, ताम्रचूडस्तथैव च । तेपा च प्रथम स्वर्ग, पश्चात् लोको गमिष्यति ॥ "
यदि यही बात एकान्तत मानली जावे तो पुरुषोकी अपेक्षा डुली अर्थात् कछुई, गोधा तथा ताम्रचूड - मूर्गेको स्वर्ग में सबसे पहिले जाना चाहिये। क्योंकि इनके यहां मनुष्यों की अपेक्षा अधिक सतान हुआ करती है । ब्राह्मणों को भोजन करानेसे जो यहा तमस्तमा नरकमे जाना प्रकट
શું સરક્ષણ થઈ શકે છે ? પુત્રાને ઉત્પન્ન કરવાથી પણ અમારી શુ શુભ ગતિ થઈ શકે છે ? ને તેવુ હોત તે પછી દાન આદિત્તુ કરવુ એ સઘળુ વ્યંજ બની જાય એમ કહે છે કે, પુત્રોત્પત્તિ એ નરકમા પડવાવાળા પિતા વગેરેને મચાવે છે તેા તે કુમાર્ગ ઉપર છે . “ સ્વયં વેદના અનુયાયીએએ પણ એવુજ કહ્યુ છે—— " यदि पुत्रात् भवेत्स्वर्गो, दानपर्मो न विद्यते । मुषितस्तत्र लोकोऽय, दानधर्मो निरर्थकः ॥ वहुपुत्रा डुली गोधा, ताम्रचूडस्तथैव च । तेपा च प्रथम स्वर्गः, पञ्थात् लोको गमिष्यति || ” જો એ વાતને ખૂબ જ શાતિથી વિચારવામા આવે તે પુરુષાની અપે ક્ષાએ કામા, ઘા, અને કુકડાઓને સ્વર્ગમા સહુ પ્રથમ સ્થાન મળે કેમ કે, તેમને ત્યા મનુષ્યની અપેક્ષાએ ઘણા જ સતાન પેદા થાય છે વળી બ્રાહ્મણાને ભાજન કરાવવાથી જે અહિં તમસ્તમા નરકમા જવાનુ ખતાવેલ છે. એનુ