Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
कामभोगाः कालत परिमाणतवाल्पसुखजनका मचुर अनन्तदुःलवका सन्ति । तथा चैते ससारपरिभ्रमणकारका पहलौकिकपारलौकिकदुःखाना सनिक रूपाच सन्ति ॥१३॥ कामभोगानामनखनित्वमेव दर्शयति--
मूलम्परिव्वयंते अणियत्तकामे, अहो ये राओ परितप्पमाणे । अन्नप्पमत्ते धणमेसमाणे, पॅप्पोति मच्चु पुरिसे जर चे ॥१॥
छाया-परिजनन् अनिवृत्तकामः, अद्वि च रानी परितप्यमानः । ____ अन्यममत्तो धनमेपयन्, प्राप्नाति मृत्यु पुरुषो जरां च ॥१४॥ टीका-परिन्धयते' इत्यादि
पुरुषः परिनजन्-विषयसुखलाभार्थमितस्ततः परिभ्रमन् , अनिवृत्तकाम:-न निहत्तः कामा विपयोपमोगतृष्णा यस्य स तथा, विषयोपभोगतृष्णासहितः सन् अद्वि-दिने, रात्रौ च परितप्यमानः परितः समन्तात् तप्यमानः चिन्ताग्निना समन्ताद् परिमाणकी अपेक्षा अल्पसुखजनक एव अनन्त दुःखवर्धक हैं। ससार परिभ्रमणमे ये ही प्रधानरूपसे कारण है तथा इसलोक सबधी एव परलोक सबधी समस्त अनर्थो की एकमात्र खानरूप हैं ॥१३॥
फिर इसी बातको कहते है-'परिव्ययते' इत्यादि।
अन्वयार्थ-(अणियत्तकामे-अनिवृत्तकामः) जिसकी विषयोपभोग तृष्णा निवृत्त नही होती है ऐसा (पुरिसे-पुरुषः) पुरुष (अहो य राओ परितप्पमाणे-अति च रात्री परितप्यमानः) रातदिन उसकी पूर्तिकी चिन्तासे सतप्त होता रहता है । और (परिव्ययते-परिव्रजन ) इधर उधर 'विषयसुखके लाभके लिये घूमता हुआ वह (धणमेसमाणे-धनमेषयन् )
અને પરલેક માટે અનર્થોની ખાણ સમાન છે એનું તાત્પર્ય એ છે કે, એ કામગ કાળ અને પરિમાણુની અપેક્ષાએ અલ્પ સુખજનક અને અના દુખવર્ધક છે સંસાર પરિભ્રમણનું પ્રધાન રૂપથી એજ કારણ છે તથા આ લેક સ બ ધી અને પરલેક સબધી સઘળા અનર્થોની એક માત્ર ખાણુરૂપ છે ૧૩
शो पातने ४ छ-"परिव्वयते" त्याह!
अन्वयार्थ:-अणियत्तकामे-अनिवृत्तकाम नी विषय वासवानी go! निवृत्त यती नथी मे। पुरिषे-पुरुष ५३५ अहो य राओ परितप्पमाणे-अदि च रात्रौ परितप्यमान. अनी भूतिनी चितामा सतत २४॥ ४२ छ भने परिव्ययते-परिप्रजन् मही ती विषय सुमन ने भाटे ०८४ २४२