Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० १४ नन्ददत्त-नन्दप्रियादिपइजीवचरितम् इत्र इन्धन दाह्यतया यस्य स तेन तथा जथवा आत्मनो ये गुणा अनादिकालसह चरिता रागादयो गुणास्त एप इन्धनमिन्धनमिनमुद्दीपक यस्य स तेन तथा मोहानिलात्-अज्ञानपवनात्, प्रजनाधिकेन-अधिक महानगरदाहादिभ्योऽपि अतिशय मज्वलन प्रदाहो यस्य स तेन तया, ' अधिक' शब्दस्य परनिपातः, प्राकृतत्वात् । अय भार:-यथा-पवनसहकारेणाग्निरधिक प्रज्वलति, तथैव-पुरमोहरूपपवनसह कारसभाव्यपुत्र निरहरूपोऽग्निः पुरोहितहृदये मजलित इति । एतादृशेन शोकाग्निना शोकरूपवहिना सवतभाव-सन्तप्त:-परितप्तो भावः अन्तःकरण यस्य तम्, अत एव परितप्यमान-शोकावेशतः शरीरे दाहस्य प्रादुर्भागात्समन्वादद्यमानं च%3 पुनः बहु प्रभूत यधा भवति तथा, बहुधा-अनेकप्रकारेण लालप्यमानम्मोहनशात् हीनदीनवचनानि भापमाणम् ॥१०॥
पिताके एसे कहने पर फिर क्या हुवा ? सो कहते हैं'सोयग्गिणा' इत्यादि
अन्वयार्थ-(आयगुणिधणेण-आत्मगुणेन्धनेन) आत्माके कर्मक्षयोपम आदिसे समुद्भूत जो सम्यग्दर्शन आदि गुण है वे ही जिसके लिये जलाने योग्य होनेसे इधन स्वरूप है तथा (मोहाणिला पज्जलणाहिएण मोहानिला. प्रज्वलनाधिकेन) मोहरूपी पवनसे ही जो अधिक ज्वालायुक्त की जाती है ऐसी (सोयरिंगणा-शोकाग्निना) शोकरूपी अग्निसे (सत्तत्तभावसतप्तभावम् ) सतप्त हुआ है अन्तःकरण जिसका और इसीलिये (परितप्पमाण-परितप्पमानम् ) समस्त शरीरमें शोकके आवेशसे प्रादुर्भूत दाहसे सर ओरसे दह्यमान तया (बहु बहुधा लालप्पमाण-बहु बहुधा लालप्यमानम् ) अत्यत अनेक प्रकारसे मोहाधीन धनकर दीनहीन वचन
પિતાના આ પ્રકારના કહેવા પછી શું થયું? તે કહેવામાં આવે છે-- "सोयरिंगणा"-त्या !
मन्वयार्थ-आयगुणिं धणेण-आत्मगुणेन्धनेन मात्माना भक्ष्यापम माहिया સમુદ્ભૂત જે સમ્યગુદર્શન આદિ ગુણ છે તેજ એના માટે બાળવા યોગ્ય
पायी धन २१३५ छ तथा मोहाणिला पज्जलणाहिएणं-मोहाजिलाप्रज्वलनाधिकेन माडी पपनयी २ जाने वधु पलित 3रे छे येवा सोयरिगणा-शोकामिना ३या मशिथी सत्तत्तभाव-सतप्तभावम् सतत थयेस मत ४२ रेनु छ भने परितप्पमाण-परितप्यमानम् समस्त शरीरमा शना आवशथी प्रारभूत हाथी रे सजी थी हाजी २२ तथा बहु बहुधा लालप्पमाण-बहु बहुधा लालप्यमानम् भने प्राथी माहाधिन मनान वानहिन वयन मासावा