Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८१५
मियदर्शिनी टी अ० १४ नन्ददत्त-नन्दप्रियादिषड्जीवचरितम्
__यत एव वेदाज्ञा, तस्माद
अहिज्ज वेए पैरिविस्त विप्पे, पुत्ते परिझुप्प गिहसि जाया। भुच्चीण भोएं सेह इत्थियाहि, आरणगा होह मुंणी पैसत्था ॥९॥ छाया-अधीत्य वेदान् परिवेष्य विमान् , पुत्रान् परिप्ठाप्य गृहे जातान् । ___ भुक्त्वा भोगान् सह स्त्रीभिः, आरण्यको भरत मुनी प्रशस्तौ ॥९॥ टीका--'अहिज्ज'-इत्यादि
हे पुत्रो युवा ! वेदान् ऋग्वेदादीन् अधीत्य, विमान् परिवेष्य भोजयित्ला, जातान् औरसान् पुमान् गृहे परिष्ठाप्य कलाकलनग्रहणादिना निवेश्य, न तु । “अपुत्रस्य गति स्ति, स्वर्गो नैव च नैव च।
तस्मात्पुत्रमुख दृष्ट्वा पश्चात् धर्म समाचरेत् ॥" हमारे जीवन में वह धन्य है जो पुत्रके पुत्रका मुख देखता है। क्योंकि "पुनस्य पुत्रेण वर्गलोके महीयते" पुत्रके पुन (पात्र)से व्यक्ति स्वर्गलोकमे भी पूजा जाता है ॥८॥
इस प्रकारकी वेदोंकी आज्ञा है इस लिपे या करना चाहिये सो कहते हैं-'अहिज्जवेए' इत्यादि
हे पुत्रो ! तुम दोनों (वेए अहिज्ज-वेदान् अधीत्य ) ऋग्वेदादिकोंको पद करके तथा (विप्पे परिविस्स-विमान परिवेप्य) ब्राह्मणोंको भोजन करा करके एव (जाया पुत्ते गिहसि परिठ्ठप्प-जातान् पुत्रान् गृहे परिष्ठाप्य) अपने पुत्रोंको घरमें स्थापित करके-कला सिखलाकर एव विवाहित कर
" अपुनस्य गति नास्ति, सगों नैव च नैव च । तस्मात्पुन मुख दृष्ट्वा, पश्चात् धर्म समाचरेत् ॥" અમારા જન્મમા એ ધન્ય છે કે, જે પુત્રના પુત્રનું મોટું જોઈ શકે छ भ, " पुत्रस्य पुत्रण स्वर्गलोके महीयते" पुत्रना पुत्र-पौत्रनु भुम જઈને પછી મરનાર વ્યક્તિ સ્વર્ગ લોકમાં પણ પૂજાય છે કે ૮
આ પ્રકારની વેદોની આજ્ઞા છે આથી શું કરવું જોઈએ તે કહે છે" अहिज्ज वेए-त्याहि !
भ-क्याथ--- पुत्री ! तमे अन्न वेए अहिज्ज-वेदान् अधीत्य व आदि होने स तभ०४ विप्पे परिवित्स-विप्रान् परिवेष्य प्राहावन लोन शवीन भने जाया पुत्ते गिहसि परिदृप्प-जातान् पुत्रान् गृहे परिष्ठाप्य वाताना પુને ઘરમાં સ્થાપિત કરીને કળાઓ શીખવાડીને તેમજ તેમને વિવાહ