Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८१२
टीका--' असासय'-इत्यादि--
इम-प्रत्यक्ष, विहार-मनुष्यभभावस्थानरूपम् , मशाश्वतम् अनित्यं पहन्त. रायबहवोऽन्तराया यस्मिस्त तया, अनुराधिव्याधिविनयुक्तं च दृष्टा, पम्न आयुः जीवितप्रमाणमपि दीर्घपल्योपमादि परिमित न दृष्ट्वा गृहे रविश्वास न लभारहे-न मानुरहे । यत एतस्मात् हे पितः ! आवां भवन्तम् नामन्त्रयात्र:=पृच्छाः , आवा मौनम्युनिभान सयम चरिष्याव: आसेविष्यावहे । अय. भावः-हे पितः मुनिदर्शनसनातनाविस्मरणशानवन्दी आवाम् अनित्य प्रचुरविघ्नसमलितमल्पायुष्कमिद मनुष्यभरसम्बन्धिजीवित दृष्ट्वा गृहेऽवस्थातुं नेच्छावः। तस्माद् भवन्तमापृच्छय सयम ग्रहीतुमिच्छाव इति ॥ ७॥ - क्या करा ? सो कहते हैं-'असासय' इत्यादि । ।
अन्वयार्थ हे पिताजी! (इम-इमम् ) इह प्रत्यक्षका विषयमूत (विहार-विहारम्) जो मनुष्यभवमें अवस्थान है यर (असासय-अशाश्वतम् ) अशाश्वत - अनित्य है । तया (बहुअतराय-यहन्तरायम् ) प्रधुर
आधि एव व्याधि रूप विघ्नोसे युक्त है एव (आउ दीह न-आयुः न दीर्घम् ) जीवनका प्रमाण भी पल्पोपम आदि रूप नही है ऐसा (दहम्दृष्ट्वा) देखकर हे तात! हमलोग (गिहसी रइ न लभामो-गृहे रतिं न लभावहे) गृहस्थाश्रममें शाति प्राप्त नही कर सकते हैं (तम्हा-तस्मात्) इसलिये (आमतयामो-आमन्त्रयामः) आपसे आज्ञा चाहते हैं कि (मोण चरिसामु-मौन चरिष्यावः) हम सयमको अगीकार करे ।
भावार्थ-दोनों भाईयोने पिताके पास जाकर निवेदन किया कि-हे तात! मुनिराजोंके देखनेसे हमको जातिस्मरण ज्ञान हो गया है, उससे
तभर शु उधु ? अपामा माछ-" असासय"-त्या!
अन्याय-इम-इमम् प्रत्यक्षथा विषयभूत विहार-विहारम् २ भनुन्य सभा भवस्थान छ । असासय-अशाश्वतम् माश्वत-मनित्य छे तथा बहुअतराय-बह्वन्तरायम् प्रयु२ माधि भने व्याधि३५ विनाथ राय , जी आउ दीह न-आयु न दीर्घम् ननु प्रमा ५ पक्ष्या५म माहि३५ नथी ये दद-दृष्ट्वा न त! ममे गिहसि रइ न लाभामो-गृहे रतिं न लभावहे गृहस्थाश्रममा ति मास ४श नथी तम्हा-तस्मात् मा माटे सभा आम तयामो-आमन्त्रयाम मायनी माज्ञा भवानी सन्नध्य छी मायनी आज्ञा भणता सभी मोण चारिसामु-मौन चारिष्याव सयभनी भी२ ४२वाना छीमे
ભાવાર્થ-બને ભાઈઓએ પિતાની પાસે જઈને નિવેદન કર્યું કે હે તાત! મુનિરાજને જોતા જ અમેને જાતિસમરણ જ્ઞાન થયુ છે આથી અમે