Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका म १४ नन्ददत्त-नन्दप्रियादिपइजीवचरितम् ८११ • टीका-'ते कामभोगेसु' इत्यादि
मानुष्यकेपु मानुष्यलोफसम्पन्धिषु कामभोगेपु-मनोजशब्दादि , तथा ये चापि दिव्या देवसन्बन्धिनः कामभोगास्तेपु च जसज्नमानौ संगतिमकुर्वाणी, मोक्षाभिकाक्षिणी = मोक्षाभिलापिणी, अभिजातश्रद्धौ-अभिजाता श्रद्धा ययोस्ती तथा समुत्पन्न सात्मकल्याणाभिरुचिकावित्यर्थः, तौ दारको तातं पितरमुपागम्य पितु समीपे समागत्य, इद वक्ष्यमाण वचनम्-उदाहरताम् उक्तवन्तौ ॥ ६ ॥ , यदुक्तवन्तौ, उदाह-- असासयं ददृमिम विहार, पहुँअतरायं नं दीह माउं। : तम्हा"गिहंसी ने इलेभामो,आमतैयामोचरिसामु"मोणं ॥७॥ छाया-अशाश्वत दृष्ट्वा इम विहार, पह्वन्तराय न च दीर्घमायुः ।
तस्माद् गृहे न रति लभावहे, आमन्वयावश्चरिष्यावो मौनम् ।।७।। कामगुणोंमे विरक्त हुए उन दोनोंने फिर क्या किया ? सो कहते है 'ते कामभोगेसु' इत्यादि
अन्वयार्थ--(माणुस्सएसु-मानुप्यकेपु) मनुष्य भव सवधी (कामभोगेलु कामभोगेषु) मनोज्ञ शब्दादिक विषयोंमें तया (जे यावि दिव्वाये चापि दिव्या.) जो देव समधी काममोग ह उनमे भी (असज्जमाणाअसज्जमानौ) नही फमनेकी कामना वाले किन्तु (मोक्खाभिफखीमोक्षाभिकाक्षिणी) मुक्तिकी ही अभिलापावाले इसीलिये ( अभिजाय सट्टा-अभिजातश्रद्धौ) अपने आत्मकल्याणकी दृढ रूचिवाले वें दोनों कुमार (ताय उवागम्म-तातमुपगम्य) पिताके पास आकर (इम-इदम्) इस प्रकार (उदाहु-उदाहरताम् ) कहने लगे ॥६॥
કામગથી વિરક્ત બનેલા એ બન્નેએ પછી શું કર્યું છે તે કહેવામાં या छ-" ते कामभोगेसु"-त्या !
मन्या--माणुस्सएसु-मानुग्यकेपु मनुष्याना स समधी कामभोगेसुकामभोगेपु मा शानि विषयोमा तथा जेया वि दिव्या-ये चापि दिव्या २ ११ सपथी भाग छ मेमा ५ असज्जमाणा-असज्जमानौ न सा ना२ तभ०४ व मोक्साभिकसी-मोक्षाभिकाक्षिणी भुजितनी AMA मा १२ये अभिजायसड्ढा-अभिजातश्रद्धो पाताना मामानी ४८ ३यिणा में भन्ने भा२ ताय उवागम्म-तातमुपागम्य पितानी पासे मावान प्रमा કહેવા લાગ્યા છે શું છે