Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० १३ चित्र-सभूतचरितर्णनम्
७११
एक मुनिना प्रोक्तचकनर्ती यदा मुनिवचन न स्वीकरोति, तदा मुनिराह - मूलम् -
ने तुझ भोगे चइऊण बुद्धी, गिद्धोर्सि आरंभ परिग्गहेसु । 'मोहकैओ इत्तिओ विप्पलावो, गच्छामि रॉय औमति 'औसि ॥ ३३ ॥ छाया - न तत्र भोगास्त्यक्तु बुद्धिः, गृद्वोऽसि जारम्भपरिग्रहेषु ।
मोघ कृत एतावान् विमलापो, गच्छामि राजन्नामन्त्रितोऽसि ॥ ३३ ॥ टीका- ' न तुज्झ ' इत्यादि ।
हे नृप । भोगास्त्यस्तु वन बुद्धिर्नास्ति, त्वं हि आरम्भपरिग्रहेषु - आरम्भाः = सावधव्यापाराः परिग्रहाः = सचित्ताचिचयस्तुस्वी करणानि तेषु गृद्धोऽसि । एतावान् विमलापो=निधिः प्रकृष्टाला पो=निविधधर्मवचनोपन्यासो मोघ निरर्थक यथा सात्तथा त्वया सहकृतः । अतो हे राजन् ! सम्प्रत्यह गच्छामि, त्व मया आमन्त्रितोऽसि = पृष्टोऽसि । त्या पृष्ट्वा गच्छामीति भावः ॥ ३३ ॥
पर्याय न परित्याग कर दोगे तो आपको देवपर्याय-वैमानिक देवों में उत्पत्ति - प्राप्त हो जायगी ॥ ३२ ॥
इस प्रकार समझाने पर भी चक्रवर्ती ने जब मुनिराजके वचनों को स्वीकार नहीं किया तत्र वे कहते है -' न तुज्झ ' इत्यादि ।
अन्वयार्थ - (राय - राजन्) हे राजन् ! (तुज्झ बुद्धी भोगे चइऊण न - तव बुद्धिः भोगान् त्यक्तु न ) आपकी बुद्धि भोगोंको छोड़नेकी नहीं है। आप तो (आरभ परिग्गहेसु गिद्धोसि - आरम्भपरिग्रहेषु गृद्वोऽसि ) आरम्भ सावद्य - व्यापारोंमें एव सचित्त अचित्त तथा सचित्ताचित्त वस्तुओं को संग्रह करने रूप परिग्रह मे ही लोलुप बने हुए हो (इत्तिओ विप्पलावो मोहकओ - एतावान् विप्रलापः मोघकृतः) अभीतक जो आपको इतना समએ લાલ થશે કે, આપ આ મનુષ્યભવને જ્યારે પરિત્યાગ કરી દેશે ત્યારે આપને ધ્રુવ પર્યાય વૈમાનિક દેવામા દેવ ભવ પ્રાપ્ત થશે. ૩રા
આ પ્રમાણે સમજાવવા છતા પણ ચક્રવતીએ જ્યારે મુનિરાજના વચ નાના સ્વીકાર ન કર્યાં ત્યારે તે કહે છે– " न तुज्झ "त्यादि ।
·
अन्वयार्थ --राय-राजन् डे श४न् । तुझ बुद्धी भोगे चइऊण न-तवबुद्धि भोगान् त्यक्तु न यापनी शुद्धि लोगोने छोड़वानी नथी आयतो आरभ परिग्गद्देसु गिद्धोसिआरम्भ परिप्रहेषु गृद्धोऽसि आरभ- भावध व्यापारोमा भने सथित अन्यित्त तथा મચિતાચિત્ત વસ્તુઓના સ ગ્રહ કરવારૂપ પરિગ્રહમા જ લેલુપ બની રહ્યા છે. इत्तिओ पिलाओ मोह कओ - एतावान् विप्रलाप मोघ कृत अत्यार सुधी आपने
?