Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७९३
प्रियदर्शिनी टीका अ० १३ चित्र-सभूतचरितवर्णनम् भोगान् मनोज्ञशब्दादीन् भुक्त्वा-समुपभुज्य स ब्रह्मदत्तः अनुत्तरे नरके सफल नरकमधानेऽप्रतिष्ठाननामके सप्तम पृथिवी नरकासे पविष्टा सप्तमनारको जीवो जात इत्यर्थः । अनेन निदानस्य नरकहेतुखात्तदकरणीयता सचिता ॥३४॥
सम्प्रति प्रसङ्गप्राप्ता चिन मुनि वक्तव्यतामाह
चित्तो वि कामहिं विरत्तकामो, उदत्तचारित्ततवो तवस्ती। अणुत्तरंसर्जमपालईत्ता, अणुत्तर सिद्धिगैइ गओ।त्तिवेमि॥३५॥ छाया-चित्रोऽपि कामेभ्यो विरक्तकाम, उदात्तचारित्र तपास्वपस्वी।
अनुत्तर सयम पालयित्वा, अनुतरा सिद्धिगति गत इति प्रवीमि ॥३५॥ टीका-'चित्तोऽवि' इत्यादि
कामेभ्यो मनोजशब्दादिभ्यो विरक्तकामा=विरक्तो निवृत्तः कामोऽभिलापो यस्य स तथा, उदात्तचारिनतपाः उदात्तम्-अत्युत्कृष्ट चारित्र=सर्वविरतिरूप, पालन करनेमे असमर्थ अपनेको जाहिर करके एव (अणुत्तरे काम भोगे भुजिय-अनुत्तरान् काममोगान् भुक्त्वा) सर्वोत्कृष्ट शब्दादिक विषय भोगोको भोग करके अन्तम मर कर (अणुत्तरे नरए पविट्ठो-अनुत्तरे नरके प्रविष्टः) सकल नरकोंमे प्रधान ऐसा सातवी नरकके अप्रतिष्ठान नामके नरकावासमे जा पहुचा।
भावार्थ-अधिक आरभ ओर परिग्रहके रखनेसे उसमे फसा हुआ जीव भरकर नरकमे जाता है। ब्रह्मदत्त चक्रवर्तीकी भी यही दशा हुई। वह भी मरकर सप्तम नरकमे पहुचा। निदानवध नरकका हेतु है, इससे वह जीवको करने योग्य नहीं है। यह सूचित इस कयतसे होता है ॥३४॥
अब प्रसङ्ग प्राप्त चित्रमुनिके विषयमे कहते है-'चित्तोचि' इत्यादि। રૂપ તથા ગૃહસ્થધમનું આરાધન કરવારૂપ વચનનું પાલન કરવામાં પિતાને मसम २ र्या मने, अणुत्तरे कामभोगे भुजी य-अनुत्तरान् कामभोगान् भुत्तवा સર્વોત્કૃષ્ટ શબ્દદિક વિષયભોગોને ભોગવીને અતમા મરીને અનુરે નરણ पविट्ठो-अनुत्तरे नरके प्रविष्ठ स न२३मा प्रधान सवा सातभा न२४ना म. પ્રતિષ્ઠાન નામના નરકાવાસમાં ઉત્પન્ન થયા
- ભાવાર્થ—અધિક આરભ અને પરિગ્રહના રાખવાથી એમા ફસાયેલ જીવ મરીને નરકમાં જાય છે બ્રહ્મદત્ત ચક્રવતી પણ એજ દુર્દશાને પામ્યો એ મારીને સાતમાં નરકમાં પહોચ્યા નિદાન બ ધ એ નરક હેતુ છે માટે તપના ફળનું નિદાન-નિયાણું કરવું જીવમાટે એગ્ય નથી એમ આ કથનથી સમજાય છે ૩૪
हवे अस प्रास यि भुनिना विषयमा ४३ छ-"चित्तोवि"-त्याह उ० १००