Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
पीपयर्षिणी-टीका स ३० भ्यानभे रणनम्
२७७ राज्योपभोगायनासनवानेगु, वीगन्यमाल्यमणिरत्नविभूपणेषु । इच्छाभिरापमतिमानमुपैति मोहाद, यान तदातमिति सप्रवदन्ति तज्ना ॥१॥
२-'आणे गैयााम-नोटय यगगन इति म्ह =ग्राण्युपपातातिपरिणतो जीवन्तम्य र्म गैद्रम्-रिमायनिकरताप, ताप ध्यान गैट यानम् । तदुक्तम्
नेटनभन्जनमागणे व पहारगानिकृन्तन च । ___ यो याति गगमुपयानि च नानुकम्पा 'यान तु गंद्रमिति तप्रवदन्ति तन्ना ॥२॥ इति। रायोपभोगगयनासनबाहनपु, सागरमा यमगिरनविभूषणषु । इच्छाभिगपमतिमानमुपैति मोगद, ध्यान तदातमिति मप्रवन्ति तना" || १ इति।।
गय का उपभोग, पज आदि मुमोमल शाया, मुन्टर आमन, घोडे हाथी आदि वाहन, मनोगग्णिा बियाँ, हन आदि सुपित वस्तुएँ सुन्दर सुन्दर पुष्पा का मुलटित मालाय, नया मगिरनमय आभूपग, टन मा म मोट के कारण जो मनुष्य की उ कट अमिलापा है, उम अभिगपा को पिन नन 'आन यान' कहते है ॥१॥
"रोदयति बारान् इति नद्र" जो दसगेको रगता ह पर रह है, अयत् प्रागियों का उपरात आणि किया म या जो जीव हे घट रह है, स्व का जो कर्म वह गैट है। उमका हिमानिक अतिग्तारूप जो "पान है पर रोम्यान है ।। रहा भा है-- सदहनभञ्जनमारणश्च न्याहारदमनैर्विनिकन्तनैश्च । यो याति रागमुपयाति च नानुस्म्पा , यान तु रोमिति नत्प्रवदन्ति तन्ना ॥२॥ गन्योपभोगगयनामनवानेपु वीगन्धमाल्यमणिरन्नविभूषणेषु । इच्छामिलापमतिमानमुपैति मोहाद्, ध्यान तातमिति सप्रपतन्ति तज्जा ॥२॥
ગત્યને ઉપભેગ, પલગ આદિ સુકોમલ શમ્યા, સુદર આસન, વોડા હાથી આદિ વાહન, મહાણિી સ્ત્રીઓ, અત્તર આદિ સુગંધિત વસ્તુઓ, સુદર યુદર પુની બનાવેલી યુવલિત માળાઓ, તવા મણિરત્નમય આભૂપણે, આ બવામાં મહને કારણે જે મનુષ્યની ઉત્કટ અભિલાષા છે તે અભિલાષાને વિદ્વાને “આત્ત વ્યાન કહે છે (૧)
"रात्यति अपरान् इति न्द्र " रे मीतने मे ते २४ , અત્ પ્રાણિઓની ઉપઘાત (માવુ) આદિ ક્રિયાઓમાં લવલીન રહેતો જે જીવ છે તે રુક છે, ઉદનું જે કર્મ તે શૈદ્ર છે તેનું હિસાદિક અતિક્રુરતા૩૫ જે ચાન છે તે રોકવ્યાન એ કહ્યું પણ છે –
मछेदन हनभजनमारणञ्च, पन्धप्रहारत्मनैर्निनिहन्तनैश्च । यो याति रागमुपयाति च नानुकम्पा, ध्यान तु रोद्रमिति तत्प्रवदन्ति तज्ञा ॥२॥