Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
पोषपिणो-टीका र ३० च्यानभेदयणन म
कलमित्रपुनाटि,-स्नहगनिवृत्तय ।
दति शुद्धमति कुयागरण्य भाषनाग ॥१॥ अगरणभावना चेपम्
इन्द्रोपन्द्रादयोऽप्येत य म योयान्ति गोचरम् । अहो तट तकातङ्के क शरण्य शगरिगाम ॥१॥ पितुमातु म्यमुभ्रातुस्तनयाना च प'यताम् ।
अनागो नायत जन्तु कर्मभिर्यममानि ॥२॥ कलत्रमित्रपुत्रादि, स्नेहग्रनिवृत्तये ।
इति शृद्धमति कुर्यादगरण्यत्वभावनाम् ॥१॥
शुद्धबुदियुक्त भव्य प्रागी स्त्री, पुत्र, मित्र, स्वजन-सम्वधा आदिका क स्नेह-वचन से मुक्त होने के लिये इस प्रकार स अगरणभावना का चिता करे।
अगग्णभावना टम प्रकार से करना चाहिये--- इन्द्रोपेन्द्रादयोऽप्येते, यन्मृत्योर्यान्ति गोचरम् ।
अहो ' तदन्तकातङ्के, क. शरण्यः शरीरिणाम् ॥१॥
ये महापराकमा अजेय इन्द्र, उपन्द्र आढियां को भी जन कालने कवलित कर__ लिया, तो, अरे | इस मसार म माधारण मनुष्य की फिर गणना ही क्या है। उस सर्वविजयी काल के आने पर मनुष्य का क्या कोद ताण, आरण हो सकता है । कोई नहीं ॥१॥
पितुर्मातु' म्वमुग्रीतुस्तनयाना च पश्यताम् । अत्राणो नीयते जन्तु', र्मभिर्यमसद्मनि ॥२॥ ___कलत्रमित्रपुनानि-स्नेहप्रहनिमृत्तये ।
इति शुद्धमति कुर्यादारण्यत्वभावनाम् | १|| શુદ્ધબુદ્ધિયુક્ત ભવ્ય પ્રાણી સ્ત્રી, પુત્ર, મિત્ર, સ્વજન, સ બ ધી આદિ નેહ–બ ધનથી મુક્ત થવા માટે આ પ્રકારે અશરણભાવનાની ચિંતા કરે અશરણભાવના આ પ્રકારે કરવી જોઈએ—
इन्द्रोपेन्द्रादयोऽयेते, यमृत्योर्यान्ति गोचरम् ।
अहो' तन्तकातङ्के, क शरण्य शरीरिणाम् ।। १॥ એ મહાપરાક્રમી અજેય ઈન્દ્ર, ઉપેન્દ્ર આદિઓને પણ જ્યારે ડાળ ળિઓ કરી ગયે, તે અરે ! આ સંસારમાં સાધારણ મનુષ્યની વળી ગણ ત્રી જ શુ છે ? તે બધાનો વિજેતા એવો કાલ આવી જતા મનુષ્યનું શું કઈ રક્ષણ કે શરણ થઈ શકે છે ? કઈ જ નહિ (૧)